Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 304
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) ---------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [८३] दीप अनुक्रम [८३] पविचार दह पडिबूह चकमूहं गरुलघूहं सगडबूहं जुई नियुई जुद्धजुलं अद्विजुई मुद्विजुर बाहुजुद्ध रुपाजु सिस्थं छरुपवार्य धणुवेयं हिरण्णपागं सुवण्णपाग मणिपाग धाउपाग सुत्तखेई वट्टखेड़ णालियाखे पत्तो काहगच्छेज सज्जीवनिजी सउणरुयमिति । तए ण से कलायरिए तं दडपइपण दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपजवसाणाओ यावतरि कलाओ मुत्तओ य अधओ य गंधी य करणभो य सिक्खावेत्ता सेहावेत्ता अम्मापिऊण उवणेहिति । तए णं तस्स दवपाषणस्स दारगस्स अम्मापियरोतं कलापरियं विउलेणं असणपाणखाइमसाइमेण बत्वगंधमहासंकारेणं सकारिस्सति सम्माणिस्संति २ विउलं जीवियारिहं पीतीदाणं दलइस्संति विउलं जीवियारिहं० दलइसा पडिविसजेहिंति ॥ (सू०८३)॥ 'खीरधाईप' इत्यादि, धीरधाञ्या-स्तनदायिन्या मण्डनधान्या-मण्डपिठ्या मजनवाव्या-स्नापिकया क्रीदनधान्या-क्रीडाकारिण्या अङ्कधाज्या-उत्सङ्गधारिण्या 'अन्नाहि य बहूर्हि' इत्यादि, कुब्जिकाभिः-वक्रमझ्याभिः लासिकामिलसिकाधि मिलाभिः सिंहलीभिः पुलिंद्रीभिः पकणीभिः बहलीभिः मुरण्डीभिः शबरोभिः पारसोभिः एवंभूताभिन नादेशः-नानादेशोभिर्नानाविधानार्यप्रदेशोत्पन्नाभिः 'विदेसपरिमंडियाहि ' इति विदेशा-तदीपदेशापेक्षया पनिझजन्मदेशस्तस्य परिपण्डिकाभिः इजित-नयनादिचेष्टाविशेषः चिनित-परेण स्वहदि स्थापितं पापितं च-अभिल- | | पितं च विजानते यास्नास्तथा ताभिः, स्वदेशे यत् नेपथ्य-परिधानादिरचना तद् गृहीतो वेषो यकाभिस्तास्तथा ताभिः, नि प्रदेशी राज्ञस्य आगामि भवा: एवं मोक्ष-प्राप्ति: ~304~

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314