Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 305
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) ---------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: दृढप्रतिज्ञा दिक्षादि . प्रत सूत्रांक [८३]] पुणानां मध्ये या अतिशयेन कुशलास्ता निपुणकुशलास्ताभिः, अत एव विनीताभिः, 'चेडियाचक्कवाले ति चेटिकाचक्रवाबालयगिरी- II लेनाथ स्वदेवसंभवेन वर्षेधराणां-वदिनकायोगेण नपुंसकीनानामन्तःपुरमहलकानां कचुकिनाम्-अन्नापुरपयोजननिवेदया वृत्तिः | कानां प्रतिहाराणां वा पहत्तरकाणां च-अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्तः, तथा इस्ताद् हस्त-इस्तान्तरं संहियमाणः अकादई परिभोज्यभानः परिगीयमानस्तथाविधयालोचितगीतविशेषः उपलाल्यपानः कोडादिलाल नया उवगूहिज्जमाणे H१४८॥ इति आठिङ्ग्यमानः 'अवयासेज्जमाणे ' इति आलिङ्गनविशेषेण 'परिय दिज्जमाणे' इति स्तूयमानः 'परिचं. विज्जमाणे' इति परिचुम्ब्यमानः 'गिरिकंदरमल्लीगे इव चंपगवरपायवे' इति गिरिकन्दरायां लोन इत्र चम्पक| पादप मुखमुखेन परिवदिष्यते, 'अर्थत' इति व्याख्यानतः करणत:-प्रयोगतः ‘सेहावेहइ ' सेधयिष्यति-निषादयिष्यति शिक्षापयिष्यति-अभ्यास कारयिष्यति ।। (सू०८३)॥ तए णं से दतपतिपणे दारए उम्मुकबालभावे विण्णायपरिणयमिते जोवणगमणुपत्ते यावतरिकलापंडिए अद्वारसविहदेसिप्पगारभासाविसारए णवंगमुत्तपडियोहए गीपरई गधाणहकुसले सिंगारागारचारुवेसे संगयगयहसियभणियचिट्टियबिलाससलावनिउणजुतोषयारकुसले हय जोही गयजोही बाहुजोही बाहुप्पमदी अलं भोगसमत्थे साहसीर विद्यालचारीयाविभविस्सह । तए णं तं दढपइण्णं दारगं अम्मापियरो उम्मुकबालमा जाब वियालचरिं च वियाणित्ता विजलेहिं अन्नभोगेहि य पाणभोगहि य लेणभोगेहि य वत्थभोगेहि य सपणभोगेहि य दीप अनुक्रम [८३] १४८॥ Sunauranorm प्रदेशी राज्ञस्य आगामि भवा: एवं मोक्ष-प्राप्ति: ~305~

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314