Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 298
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:) ----------- मूलं [७५-८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [७५-८०] दीप सडयोहए' इति कमलाकरा:-इदास्तेषु नलिनोखण्टास्तेषां बोक्के 'उत्थिते' उदयमाप्ते ' सूरिए' आदित्ये | सहस्ररश्मी 'दिनकरे' दिवसकरणशीले तेजसा ज्वलिते । 'रेरिजमाणे' इति हरिततया देदीप्यमाने 'मा | तुमे पुर्व रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविजासि' इत्यादेन्यत्यायं भावार्थः-पूर्वमन्येषां दात्रा भूत्वा सम्मति जैनधर्मपतिपक्या तेपामदात्रा न भवितव्यमस्माकमतरायस्य जिनधर्मापभ्राननस्य च प्रसक्तः। 'यणा पाउन्भया उज्जला' इत्यादि, उज्ज्वला दुःखरूपतया निर्मला मुखलेशेनाप्यकलङ्कितेति भावः विपुला-विस्तीर्णा सकलभरीरख्यापनात प्रगादा-प्रकर्षण ममप्रदेशिव्यापितया समवगाहा, कर्कश इन कर्कशा, किमुकै भवति ?-यथा कर्कशपाषाणसंघर्षः शरीरस्य खण्टानि घोटयति एवमात्मपदेशान् त्रोटयंतो या वेदनोपजायते सा कशा, तथा कदुका पित्तप्रकोपपरिकलितस्य रोडण्यारिकद्रव्यमियोपभुज्यमानमतिशयेनामीतिजनिकेति भावः, परुषा मनसोऽनोव सक्षवजनिका, निष्ठरा-अप्रपती कारतया दुर्भदाऽत एव चण्डा-रुद्रा तोत्रा-अतिश्चापिनी दुखा-दुःखरूपा दुर्लध्या पितधरपरिगतशरोरे व्युत्कान्त्या चापि-दाहोत्पपया चापि विहरति-तिष्ठति ॥ (मू०७४-७५-७६-७७-७८-७९-८०)॥ तएणं से पएसी राया सूरीयकंतार देवीए अत्ताणं संपलर्क जाणित्ता सूरियकताए देवीए मगसावि अप्पदस्समाणे जेणेव पोसहसाला तेणेव उवागच्छह २त्ता पोसहसाल पमजा२त्ता उचारपासवगभूमि पडिलेहेड २त्ता दम्भसंथारगे संथरेइ २त्ता दम्भसंधारगं दुरूहह २त्ता पुरत्याभिमुहे संपलियकनिसन्ने करपलपरिग्गहियं सिरसावत्तं अंजलि मत्थरत्तिक एवं वयासी-नमोऽत्यु अनुक्रम [७५-८०] REatinimill ~298~

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314