Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 297
________________ आगम (१३) प्रत सूत्रांक [७५-८० ] दीप अनुक्रम [७५-८०] मूलं [७५-८० ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीराजप्रश्नो मलयगिरीया वृत्तिः ॥ १४४ ॥ [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:) (340500 सिस्स रन्नो इमं रहस्सभेयं करिस्सहत्तिक उपएसिस्स रण्णो छिदाणि य मध्माणि य रहस्वाणि य विवराणि य अंतराणि य पडिजागरमाणी२ विहरह। तए णं सूरियकंता देवी अन्नया कयाद एसिस्स रण्णो अंतरं जाण असणं जाव खाइमं सववत्थगंधमल्लालंकारं विसप्पजोगं परंज, एसिस्स रण्णो व्हायरस जाव पायच्छित्तस्स सुहासणवरगयस्स तं विससंजुतं असणं वत्थं जाव अलंकारं निसिरेइ घातइ । तए णं तस्स पएसिस्स रग्णो तं विससंजुतं असणं ४ आहारेमाणस्स सरीरगंमि वेणा पाउन्भूया उज्जला विपुला पगाढा ककसा कडुदा चंडा तिवा दुक्खा दुग्गा दुर हियासा पित्तजरपरिगयसरीरे दाहवकंति यावि विहरइ || (सू०८० ) | 'कलं पाउप्पभायाए रयणीए जाव तेयसा जलते' इति, अत्र यावत्करणात् कवलकोपम्मिलियंमि अहापंडुरे पभाए रचासोग किंमुपलासपुर फगुजरागसरिसे कलागनलिगि बोहर उहि मि सूरे सहस्सरस्सिम्मि दिणयरे इति परिग्रहः अस्यायमर्थः कल्पमिति काभातायां रजन्यां फुल्लोत्पल कमल कोमलोन्मीलिते फुल्लं विकसितं तच तत् उत्पलं तब कमल-दरिणविशेषः फुलोलकमलौ तयोः कोमलम् - अकठोरमुन्मीलितं यथासंख्यं दलानां च नयनयोध यस्मिन् ततया तस्मिन् अथ रजनीविभावान्तरं पाण्डुरे-शुके प्रभाते, 'रत्तासोगे'त्यादि, रक्ताशोकस्य प्रकाशः स च किंशुकं च-पाचपुष्पं शुकमुखं च गुआ - फलविशेषो रक्तकृष्णस्तदर्थं च वानि तेषां सहशे - आरक्तया समाने 'कमलागरनलिणि For Pale Only ~297~ दानाय राज्यभागः विवदान मू. ७९-८० ॥ १४४ ॥

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314