Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
---------- मूलं [६५-६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६५-६६]]
दीप अनुक्रम [६५-६६]
प्रियः प्रेमनिबन्धनत्वात् मनोज्ञो मनसा सम्यगुपादेयतया ज्ञातत्वात् मनसा अभ्यते-गम्यते इति मनोऽमः स्थैर्यगुणयोगात् स्थैर्यो विश्वासको विश्वासस्थान संमतः कार्यकरणेन बहुमतो बहुत्पेन अनल्पतया मतो बहुमतः कार्यविघातस्य पश्चादपि मतो वह(अनुपनः रत्नकरण्डसमानो, रत्नकरण्डकायदेकान्तेनोपादेय इति भावः जीविउस्सविर' इति जीवितस्योत्सव इव | 0 जावितोत्सवः स एव जोयिनोत्सविकः,हृदयनन्दिजनना, उदुम्बरपुष्पं झलभ्यं भवति ततस्तेनोपमान, 'सूलाइयं वा' इत्यादि
शूलायामशियेन गतं शूलानिर्ग,एतदेव ब्याचष्टे-शूलायां भिन्नः शूलाभिन्नः स एव शूलाभिज्ञकस्तं, तथा 'पगाहच्च मिति | एकं घातं, एकन यानेनेति भावः, 'कृडाहच' मिनि कूटाघात, कूपतितस्य मृगरे व घातेनेति भावः । 'चर्हि ठाणेहि' इत्यादि, तत्र मुमहद्भूतनरकोदनायेदनमेकं कारणं द्वितीय परमाधार्मिक कथनं तृतीय नरकवेदनीयकक्षियत उद्विजनं चतुर्थ नरक युष्माक्षरत उद्विज । 'चाह ठाणेहि अहुगोववगर देवे इत्यादि सुगमं नवरं 'चत्तारि पंच वा जोअणसए असुभे गंधे हवइ ' इति इह यद्यपि नवभ्यो योजनेभ्यः परतो गन्धपुद्गला न घाणेन्द्रियग्रहणयोग्या भवन्ति, पुद्गलानां मन्दपरिणामभावात् घ्राणेन्द्रियस्य च तयाविशत्यभावात् , तथापि ते अत्युत्कगंधपरिणामा इति नबसु योजनेषु मध्ये अन्यान् पुद्गलान् उत्कटगन्धपरिणामेन परिणपपति, तेऽपि ऊर्च गच्छन्तः परतोऽन्यान तेऽप्य-यानिति चलारि पञ्च वा योजनशतानि यावन् गन्धा, केवलमूर्ध्वमूध मन्दपरिणामो घेदितव्या, तत्र यदा मनुष्यलो के बहूनि गोमृतककलेवरादोनि | तदा पश्च योजनशतानि यावत् गन्धः शेषकालं चलारि तत उक्तं चत्वारि पश्चेति ॥ (मू०६५-६६)॥
तर णं से परसी राया केसि कुमारसमणं एवं वयासी-अस्थि णं भंते ! एस पपगाउवमा, इमेणं
Auditurary.com
केसिकमार श्रमणं सार्धं प्रदेशी राज्ञस्य धर्म-चर्चा
~276~

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314