________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
---------- मूलं [६५-६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६५-६६]]
दीप अनुक्रम [६५-६६]
प्रियः प्रेमनिबन्धनत्वात् मनोज्ञो मनसा सम्यगुपादेयतया ज्ञातत्वात् मनसा अभ्यते-गम्यते इति मनोऽमः स्थैर्यगुणयोगात् स्थैर्यो विश्वासको विश्वासस्थान संमतः कार्यकरणेन बहुमतो बहुत्पेन अनल्पतया मतो बहुमतः कार्यविघातस्य पश्चादपि मतो वह(अनुपनः रत्नकरण्डसमानो, रत्नकरण्डकायदेकान्तेनोपादेय इति भावः जीविउस्सविर' इति जीवितस्योत्सव इव | 0 जावितोत्सवः स एव जोयिनोत्सविकः,हृदयनन्दिजनना, उदुम्बरपुष्पं झलभ्यं भवति ततस्तेनोपमान, 'सूलाइयं वा' इत्यादि
शूलायामशियेन गतं शूलानिर्ग,एतदेव ब्याचष्टे-शूलायां भिन्नः शूलाभिन्नः स एव शूलाभिज्ञकस्तं, तथा 'पगाहच्च मिति | एकं घातं, एकन यानेनेति भावः, 'कृडाहच' मिनि कूटाघात, कूपतितस्य मृगरे व घातेनेति भावः । 'चर्हि ठाणेहि' इत्यादि, तत्र मुमहद्भूतनरकोदनायेदनमेकं कारणं द्वितीय परमाधार्मिक कथनं तृतीय नरकवेदनीयकक्षियत उद्विजनं चतुर्थ नरक युष्माक्षरत उद्विज । 'चाह ठाणेहि अहुगोववगर देवे इत्यादि सुगमं नवरं 'चत्तारि पंच वा जोअणसए असुभे गंधे हवइ ' इति इह यद्यपि नवभ्यो योजनेभ्यः परतो गन्धपुद्गला न घाणेन्द्रियग्रहणयोग्या भवन्ति, पुद्गलानां मन्दपरिणामभावात् घ्राणेन्द्रियस्य च तयाविशत्यभावात् , तथापि ते अत्युत्कगंधपरिणामा इति नबसु योजनेषु मध्ये अन्यान् पुद्गलान् उत्कटगन्धपरिणामेन परिणपपति, तेऽपि ऊर्च गच्छन्तः परतोऽन्यान तेऽप्य-यानिति चलारि पञ्च वा योजनशतानि यावन् गन्धा, केवलमूर्ध्वमूध मन्दपरिणामो घेदितव्या, तत्र यदा मनुष्यलो के बहूनि गोमृतककलेवरादोनि | तदा पश्च योजनशतानि यावत् गन्धः शेषकालं चलारि तत उक्तं चत्वारि पश्चेति ॥ (मू०६५-६६)॥
तर णं से परसी राया केसि कुमारसमणं एवं वयासी-अस्थि णं भंते ! एस पपगाउवमा, इमेणं
Auditurary.com
केसिकमार श्रमणं सार्धं प्रदेशी राज्ञस्य धर्म-चर्चा
~276~