________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
---------- मूलं [६५-६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६५-६६]
श्रीराजपनी तस्स णं एवं भवइ-इयाणि गच्छ मुहत्तं गच्छे जाव इह अप्पाउया णरा कालधम्मुणा संजुत्ता देवनारकामलयगिरी
भवंति, से णं इच्छेज्जा माणुस्सं० णो चेव णं संचाएइ ३, अहणोववगे देवे दिब्वेहिं जाव अझो- नागमशंकाया वृत्तिः चवणे, तस्स माणुस्सए उराले दुग्गंधे पडिकूले पडिलोमे भवइ, उदपि यणं चत्तारि पंच जोयण
व्युदासः ॥१३३॥ सपाइं असुभे माणुस्सए गंधे अभिसमागच्छद, से णं इन्छे जा माणुसंणो चेव पं संचाइजा ४,
इओएहिं ठाणेहि पएसी ! अहणोचवणे देवे देवलोएसु इच्छेज माणुसं लोगं हवमागरिछत्तए णो चेव णं संचाएइ हन्बमागच्छित्तए, तं सद्दहाहि गं तुमं पएसी ! जहा अन्नो जीवो अन्न सरीरं नो तं. जीवो तं सरीरं२॥(सू०६६)॥
'तुझणं भंते समणाणं णिग्गंथाणं एसा सपणा' इत्यादि, संज्ञान-संज्ञा सम्यग्ज्ञानमित्यर्थः, एपा च पतिशानिश्रयरूपोऽभ्युपगमः एषा-दृष्टिः दर्शनं स्वतचमिति भावः, एषा रुचिः- परमश्रद्धानुगतोऽभिपाय:, एप हेतु: समस्ताया अपि || दर्शनवक्तव्यताया, एनन्मूलं युष्मद्दर्शन मिति भावः, पप सदैव भवतां तात्विकोऽध्यवसायः, एषा तुला यथा तुलायां तोलितं | सम्यगिन्यवधार्यते तयाऽनेनाप्यभ्युपगमेनाङ्गीकृतेन च यद्विचार्यमाणं संगतिमुपैति तत् सम्यमित्यवधार्यते न शेषपिति, तुलेब* YI तुला तया, एवमेतन्मानमित्यपि भावनीय, नवरं मान-प्रस्वादि, 'पसप्पमाणे इति एतत् प्रमाण, यथा प्रमाणे प्रत्यक्षायविसं
वादि एवमेषोऽप्यभ्युपगमोऽविसंवादीति भावः, 'एस समोसरणे' इति, एतत् समवसरणं-बहूनामेका मीलनं, सर्वेषामपि तत्वानामस्मिन्नभ्युपगमे संलुलनमिति भावः । 'इटे कंते पिए' इत्यादि, इष्टः इच्छाविषयत्वात् कान्तः कमनीयतमत्वात्
दीप अनुक्रम [६५-६६]
केसिकुमार श्रमणं साधं प्रदेशी राज्ञस्य धर्म-चर्चा
~275~