________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं [६५-६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६५-६६]
दीप अनुक्रम [६५-६६]
सुपइडिया मे पइपणा जहा तं जीवो त सरीरं नो अन्नो जीवो अन्न सरीरं । तए ण केसीकुमारसमणे पएसीरायं एवं वयासी-जति ण तुमं पएसी! हाय कयवलिकम कयकोउयमंगलपायकिछत्तं उल्लपडसाडगं भिंगारकडच्छयहत्थगयं देवकुलमणुपविसमाणं केइ य पुरिसे बच्चधरंसि ठिचा एवं वदेजा-ह(ए हताव सामी! इह मुहत्तगं आसयह वा चिट्ठह वा निसीयह वा तुयह वा, तस्स णं तुम पएसीपुरिसस्स खणमवि एयम पडिसुणिज्जासि, णो ति०, कम्हाणे?, भंते ! असुइ २ सामंतो,एवामेव पएसी! तववि अज्जिया होत्था इहेव सेयवियाए णपरोए धन्मिया जाव विहरति, साणं अम्हं वत्तघयाए सुबहुंजाव उववन्ना, तीसे णं अजियाए तुम णनए होत्था इट्ट० किमंग पुण पासणयाए 1, सा णं इच्छह माणुसं लोग हवमागच्छित्तए, णो चेव णं संचाएइ हवमागच्छित्तए, चाहिं ठाणेहि पएसी अहणोववन्ने देवे देवलोपमु इसजा माणुसं लोगं णो चेवणे संचाएइ. अहुणोववपणे देवे देवलोएसु दिव्वेहिं कामभोगेहिं मुछिए गिडे गढिए अजमोववणे से णं माणसे भोगेनो आढाति नो परिजाणाति, सेणं इच्छिज्ज माणुसं नो चेव णं संचाएति १, अहुणोववण्णए देवे देवलोएसु दिवेहि कामभोगेहिं मुछिए जाव अज्झोववण्णे, तस्स णं माणुस्से पेम्मे वोच्छिनए भवति दिव्वे पिम्मे संकेते भवति, से ण इच्छेज्जा माणुस० णो चेव णं संचाएइ २, अहुणोववपणे देवे दिन्वेहि कामभोगेहि मुच्छिए जाव अज्झोववणे,
केसिकुमार श्रमणं साधं प्रदेशी राज्ञस्य धर्म-चर्चा
~274~