Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 255
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) -------------- मूलं [५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक श्रीराजप्रश्नी मलयगिरी- या चिः [५५] ॥१२३ ॥ दीप अनुक्रम [५५] सेसे अणडे' इति 'आउसो' इति आयुष्मन् !,एतच सामर्थ्यात्पुत्रादेशमन्त्रणं, शेषमिति-धनधान्यपुत्रदारराज्यकुमवचनादि, ऊसियफलिहे' इति उच्छ्रितं स्फाटिकमिव स्फाटिकम्-अन्तःकरण यस्य स तथा, मौनीन्द्रभवचनावाच्या परितुष्टमना चित्रश्रम जाणोपासक इत्यर्थः, एपा वृद्धव्याख्या, अपरे स्वाहुः--उचिठून:--अर्गलास्थानादपनीय ऊर्बोकृतो न तिरश्चोना, कपाटपथाभागादपनीव वर्णनम् इत्यर्थः, उत्सतो वा अपगतः परिघा-अर्गला गृहबारे यस्यासौ उच्छ्रितपरिघ उत्सूनपरियो वा, औदार्याविरेकतोऽति| यदानदायित्येन भिक्षुकप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयवारे' अप्राकृतद्वार: भिक्षुकमवेशार्थ कपाटानामपि पश्चा| स्करणात, श्रद्धानां तु भावनावाक्यमेव--सम्पगूदर्शनलामे सति न कस्माञ्चित् पाखन्डिकादिति शोभनमार्गपरिग्रहेण उद्या- 1G | टिसशिरास्तिनोति भावः, 'चियत्तंतेउरघरपवेसे "घियत्ते 'ति नापीतिकर अन्तापुरगृहे प्रवेशा-शिष्टजनप्रवेशनं यस्य स तथा, अनेनानीर्ष्यालुत्यमस्योक्तम, अथवा चियत्ता-प्रीतिकरो लोकानामन्तःपुरे गृहे वा प्रवेशो यस्यातिधार्मिकतया सर्व| त्रानाशनीयत्वात् स तथा, 'चाउदसमुदिपुण्णमासिणीसु पडिपुन्नं पोसह सम्म अणुपालेमाणे ' इति, चतुर्दश्यामष्टभ्यामुष्टिमित्यवमावास्यां पोर्णमास्यां च मतिपूर्णम्-अहोरात्रं यावत् पोषधम्--आहारादिपोष, सम्यक् अनुपालयन, पोटफलगे'ति पीढम-आसनं फलकम्--अवष्टम्भा 'सिजा' वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरः 'वत्थपडिग्गहकंबलपायपुंछणेणं ति वस्त्रं प्रतीत पतत भक्तं पानं वा गृह्णातीति पतद्ग्रहः लिहादित्वादच्नत्यय:-पात्रं पादमो छनक--रजीहरण औषधं प्रतीतं भेषज--पध्यं 'अहापरिग्गहेहिं तवोकम्मोह अप्पाण भावेमाणे विहरइ सुगर्म, कचित्पाठ:--' बहूदि सीलचयगुणवेरमणपोसहोववासेहिं अपाणं भावेमाणे विहरइ' इति, तत्र शीलवतानि-स्थूलमाणाति ॥१२॥ | चित्र-सारथिः, तस्य श्रावक्त्वं ~255~

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314