________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
-------------- मूलं [५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
श्रीराजप्रश्नी मलयगिरी- या चिः
[५५]
॥१२३ ॥
दीप अनुक्रम [५५]
सेसे अणडे' इति 'आउसो' इति आयुष्मन् !,एतच सामर्थ्यात्पुत्रादेशमन्त्रणं, शेषमिति-धनधान्यपुत्रदारराज्यकुमवचनादि, ऊसियफलिहे' इति उच्छ्रितं स्फाटिकमिव स्फाटिकम्-अन्तःकरण यस्य स तथा, मौनीन्द्रभवचनावाच्या परितुष्टमना
चित्रश्रम
जाणोपासक इत्यर्थः, एपा वृद्धव्याख्या, अपरे स्वाहुः--उचिठून:--अर्गलास्थानादपनीय ऊर्बोकृतो न तिरश्चोना, कपाटपथाभागादपनीव
वर्णनम् इत्यर्थः, उत्सतो वा अपगतः परिघा-अर्गला गृहबारे यस्यासौ उच्छ्रितपरिघ उत्सूनपरियो वा, औदार्याविरेकतोऽति| यदानदायित्येन भिक्षुकप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयवारे' अप्राकृतद्वार: भिक्षुकमवेशार्थ कपाटानामपि पश्चा| स्करणात, श्रद्धानां तु भावनावाक्यमेव--सम्पगूदर्शनलामे सति न कस्माञ्चित् पाखन्डिकादिति शोभनमार्गपरिग्रहेण उद्या- 1G | टिसशिरास्तिनोति भावः, 'चियत्तंतेउरघरपवेसे "घियत्ते 'ति नापीतिकर अन्तापुरगृहे प्रवेशा-शिष्टजनप्रवेशनं यस्य
स तथा, अनेनानीर्ष्यालुत्यमस्योक्तम, अथवा चियत्ता-प्रीतिकरो लोकानामन्तःपुरे गृहे वा प्रवेशो यस्यातिधार्मिकतया सर्व| त्रानाशनीयत्वात् स तथा, 'चाउदसमुदिपुण्णमासिणीसु पडिपुन्नं पोसह सम्म अणुपालेमाणे ' इति, चतुर्दश्यामष्टभ्यामुष्टिमित्यवमावास्यां पोर्णमास्यां च मतिपूर्णम्-अहोरात्रं यावत् पोषधम्--आहारादिपोष, सम्यक् अनुपालयन, पोटफलगे'ति पीढम-आसनं फलकम्--अवष्टम्भा 'सिजा' वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरः 'वत्थपडिग्गहकंबलपायपुंछणेणं ति वस्त्रं प्रतीत पतत भक्तं पानं वा गृह्णातीति पतद्ग्रहः लिहादित्वादच्नत्यय:-पात्रं पादमो
छनक--रजीहरण औषधं प्रतीतं भेषज--पध्यं 'अहापरिग्गहेहिं तवोकम्मोह अप्पाण भावेमाणे विहरइ सुगर्म, कचित्पाठ:--' बहूदि सीलचयगुणवेरमणपोसहोववासेहिं अपाणं भावेमाणे विहरइ' इति, तत्र शीलवतानि-स्थूलमाणाति
॥१२॥
| चित्र-सारथिः, तस्य श्रावक्त्वं
~255~