________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूत्रांक
दीप अनुक्रम [५५]
हकंवलपायपुंछपणं ओसहभैसज्जेणं पडिलाभेमाणे २ घहहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहि य अप्पाणं भावेमाणे जाई तत्थ रायकज्जाणि य जाच रायववहाराणि प ताई जि. यसत्तणा रण्णा सर्जि सयमेव पच्चुवे वखमाणे २ विहरह।। (सू०५५)॥
'अभिगयजीवाजीवे' इति, अभिगौ-सम्यग विज्ञासी जीवाजीवी येन स तथा, उपलब्धे-यथावस्थितस्वस्वरूपेण विज्ञाते पुण्यपापे येन स उपलब्धपुण्यपापः, आश्रवाणां-प्राणातिपातादीनां संवरस्य-माणातिपातादिप्रत्याख्यानरूपस्य निर्जराया:-कर्मणां देशतो निर्जरणस्य क्रियाणा-यारि बयादीनामधिकरणानां-खगादीनां बन्धस्य-कर्मपुद्गलजीवपदेशान्योऽन्यानुग मरूपस्य मोक्षस्य-सत्मिना कर्मापगमरूपस्य कुशल:-सम्यक् परिज्ञाता माधवसंवरनिर्जराक्रियाधिकरणबन्धमोक्षकुशल: 'असहेको ति अविद्यमानसाहाय्य:, कुतीथिकमेरितः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः, तथा | चाह-'देवासुरमागजक्स्वरक्खसकिन्नर किंपुरिसगरुलगंधवमहोरगाइएाह देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जे' सुगम, नवरं गरुडा:-सुवर्णकुमाराः, एवं चैतत् यतो निग्रन्धे प्रावचने 'निस्संकिये 'निःसंशयः 'निकंखिये' दर्शनान्तराकाङ्कारहितः 'निदितिगिच्छे फल प्रति निःशः 'लडटे' अर्थश्रवणत: 'गहिअट्टे' अवधारणत: 'पुच्छिय?' |संशये सति 'अहिगयट्टे 'सम्यगुत्तरश्रवणतो विमलबोधात, 'विणिच्छियहे' पदार्थापलम्भात् 'अहिमिंजपेम्माणुरा-114
गरत्ते' अस्थीनि प्रसिद्धानि तानि च मिमा च-तन्मध्यवर्ती मजा अस्थिमिआनः ते प्रेमाणुरागेण-सर्वज्ञप्रवचनपीतिलक्षणकुसुम्मादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्यत आह-'अयमाउसो ! निग्गथे पावयणे अट्ठे परमहे
FaPaumaan unconm
| चित्र-सारथिः, तस्य श्रावक्त्व
~254~