SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:) ------------- मूलं [५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: औराजपनी मलयगिरी- या वृतिः ॥१२॥ सूत्रांक [५४] दीप अनुक्रम [५४] चित्रश्रममीति तात्पर्याथः, किमुक्तं भवति ?-अभ्युतिष्ठामि, अभ्युपगच्छामीत्यर्थः, एवमेतत् यद्भवद्भिः प्रतिपादित तत् तथैव भदन्त ! कणोपासक तथैवैतद् भदन्त ! याथात्म्यवृत्या वस्तु अस्तिथमेतत् भदन्त !, सत्यमित्यर्थः, असंदिग्धमेतत् भदन्त !, सम्यक् तथ्यमेतदिति | वर्णनम् | भावः, 'इच्छियपरिच्छियमेय भैते !' इति, इष्टम्-अभिलषितं प्रतीष्टम्-आभिमुख्येन सम्यक् मविपन्नमेतत् यथा यूर्य पदय, ०५५ 'चिचा हिरण्ण' मित्यादि, हिरण्यम्-अघटितं सुवर्ण धनं-रूप्यादि धान्यबलवाहनकोशकोष्ठागारपुरान्तःपुराणि | व्याख्यातानि प्रतीतानि च, 'चिचा विउल धणे त्यादि, धन-रुप्यादि कनकरत्नमणिमौक्तिकशङ्खाः प्रवीताः शिलापवाल- विदुम सत्--विद्यमान सार--मधानं यत् स्वापतेय--द्रव्य 'विच्छर्दयित्वा' भावतः परित्यज्य 'विगोवहत्ता' प्रकटीकृत्य, तदनन्तरं दान-दीनानाधादिभ्यः परिभाव्य पुत्रादिषु विभज्य ॥ (मू०५५)॥ तए णं से चित्ते सारही समणोवासए जाए अहिगयजीवाजीवे उचलहपुण्णपावे आसवसंवरनिज्जरकिरियाहिगरणवंधमोक्खकुसले असहिज्जे देवासुरणागसुवण्णजक्खरक्खसकिन्नर किंपुरिसगरुलगंधदमहोरगाईहिं देवगणेहिं निग्गंथाओ पावयणाओ अणहकमणिज्जे, निग्गये पावणे णिस्सकिए णिकंखिए णिवितिगिच्छे लडढे गहियडे पुच्छियडे विणिच्छियडे अभिगयढे अडिमिंजपेम्माणुरागरते, अयमाउसो! निनाये पावयणे अढे अयं परमटे सेसे अणडे, ऊसियफलिहे अवंगुगनुवारे चियत्तंतेउरघरप्पवेसे चाउद्दसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसह सम्म अणुपालेमागे समणे णिगंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पीढफलगसेज्जासंधारेणं वत्धपडिग्ग |॥१२२॥ | चित्र-सारथिः, तस्य श्रावक्त्व ~253
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy