Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 214
________________ आगम (१३) प्रत सूत्रांक [ ४१-४२] दीप अनुक्रम [ ४१-४२] मूलं [४१-४२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः *本* 本中非0救命中 Education International [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:) भेद इति यथावस्तिवाचनाप्रदर्शनाय लिख्यते, अष्टसहस्रं - अष्ट्टाधिकं सहस्रं सौवर्णिकानां कलशानां १ अष्टसहस्रं रूप्यमयानां २ सहस्रं मणिमयानां ३ अट्टसहस्रं सुवर्णमणिमयानां ४ अष्टसहस्रं सुवर्णरूप्यमयानां ५ अष्टसहस्रं रूप्यमणिमयानां ६ अष्टसहस्रं सुवर्णमणिमयानां ७ अष्टसहस्रं भौमेयानां कलशानां ८ अष्टसहस्र भृङ्गाराणामेवमादर्शस्थालपात्रीसुप्रतिष्ठितवात करक चित्ररत्नकरण्डक पुष्पचङ्गेरी यावल्लोमहर तक पटल क सिंहासनच्छत्रचामरसमुद्रकध्वजधूपक छुकानां प्रत्येक २ मसहस्रं २ विकुर्वति वि कुवित्वा 'ताए उट्टाए' इत्यादि व्याख्यातार्थे, 'सहतुवरा' इत्यादि, सर्वान् तूवरान - कपायान् सर्वाणि पुष्पाणि सर्वान् गन्धान् गन्धवासादीन सर्वाणि माल्यानि ग्रन्यितादिभेदभिन्नानि सर्वोषधीन सिद्धार्थकान् सर्वपकान गृहन्ति, इदैवं क्रमःपूर्व क्षीरसमुद्रे उपागच्छन्ति तत्रोदकमुत्पलादीनि च गृह्णन्ति ततः पुष्करोदे समुद्रे तत्रापि तथैव ततो मनुष्यक्षेत्रे भरतैरावतवर्षेषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकां च गृह्णन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु नदीषु सलिलोदक - नद्युदकमुभयतमृतिकां च गृह्णन्ति ततः क्षुल्लहिमवत् शिख रिषु सर्वतूवर सर्वपुष्प सर्वमान्य सर्वोष घिसिद्धार्थकान्, तत्रैव पौण्डरीकदेषु दोवादी च तानि ततो हेमवतरण्यवतवर्षेषु रोहिता राहितांशासुवर्णकूलारूप्यकूलासु महानदीषु सलिलोदकमुभयतरमृत्तिकां, तदनन्तरं शब्दापातिविकटापा तिवृत्तचैतादयेषु सर्वतूवरादीन, ततो महाहिमव पिवर्षधर पर्वतेषु सर्वत्वरादीन, ततो महापपुण्डराक प्रदेषु प्रदोदकादीनि, तदनन्तरं हरिवर्षैरभ्यवर्षेषु इरिसलिलाहरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकमुभयतमृत्तिकां च ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैवाढयेषु त्वरादीन्, ततो निषधनी लवद्वर्षधर पर्वतेषु सर्वतूवरादीन, तदनन्तरं तद्गतेषु तिमिच्छिवे सरिमहादेषु इदोदका सूर्याभदेवस्य अभिषेकस्य वर्णनं For Parts Only ~ 214~ *46 looth 40-46056 wor

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314