Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 216
________________ आगम (१३) प्रत सूत्रांक [ ४१-४२] दीप अनुक्रम [ ४१-४२] मूलं [४१-४२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः 0* * *(众:本辛 [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:) - कुर्वन्ति, 'ति' ति ताण्डवयन्ति ताण्डवरूपं नृत्यं कुर्वन्ति, 'तुम्हारेति' बुक्कारं कुर्वन्ति 'अल्फोर्डति ' आस्फोटयन्ति, भूम्यादिकमिति गम्यते, 'उच्छलंति' चि उच्छलयन्ति 'पोच्छति' मोच्छलयन्ति 'उवयंति' त्ति अवपतन्ति 'उप्पयंति'ति उत्पतन्ति 'परिवयंति 'चि परिपतन्ति तिर्यक् निपतन्तीत्यर्थः 'जलंति'त्ति ज्वालामालाकुला भवन्ति 'तविति' ति तप्ता भवन्ति प्रतप्ता भवन्ति 'शुक्कारेंति'त्ति महता शब्देन धूत्कुर्वन्ति 'देवोकलियं करेति त्ति देवानां वातस्यैवोत्कलिका देवीकलिका तां कुर्वन्ति, 'देवक हकहं करेति त्ति प्राकृतानां देवानां प्रमोदभरवशतः स्वेच्छावचनैर्वोलकोलाहलो देवकह कह कस्तं कुर्वन्ति 'दुदुहकं करेंति' दुदुहक मित्यनुकरणमेतत् । 'तप्पढमयाए पम्हलाए सुकुमालाए सुरभीए गंधकासाइयाए गाया हइ' इति वत्प्रथमतया तस्यामलङ्कारसभार्या प्रथमतया पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तथा सुरभ्या गन्धकापायिक्या सुरभिगन्धकपायद्रव्यपरिकर्मितया लघुशाटिकया गात्राणि रुक्षयंति, 'नासानीसासवायवोज्झ' मिति नासि-, कानिश्वासवात वाह्यमनेन तदलक्षणतामाह, 'चक्खुहर' मिति चक्षुर्हरति-आत्मवशं नयति विशिष्टरूपातिशयकलितखात् इति चक्षुर्दरं 'वण्णफरिसजुत्त' मिति वर्णेन स्पर्शेन चातिशयेनेति गव्यते युक्तं वर्णस्पर्शयुक्तं, 'हयलालापेलवाइरेग' मिति हलाला अश्वलाला तस्या अपि पेलवमतिरेकेण हयालापेलवातिरेकं 'नाम नाम्नैकार्थ समासो बहुल 'मिति समासः, अतिविशिष्ट मृदुत्व लघुखगुणोपेतमिति भावः, धवलं श्वेतं तथा कनकेन खचितानि विच्छुरितानि अन्तकर्माणि-अञ्चलयोनलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाशस्फटिकं नामातिस्वच्छः स्फटिकविशेषस्तत्सममभं दिव्यं देवदृष्ययुगलं 'नियंते ' परिधते परिधाय हारादीन्याभरणानि पिनह्यनि, तत्र द्वार:- अष्टादशस रिकः अर्द्धहारो-नवसरिकः एकावली-विचित्रमणिका सूर्याभदेवस्य अभिषेकस्य वर्णनं For Penal Use On ~216~ 3-46) 4800-46) 080-409) 4368400 Windbrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314