Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 252
________________ आगम (१३) प्रत सूत्रांक [ ५४ ] दीप अनुक्रम [ ५४ ] [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:) मूलं [ ५४ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः 'वयाई' श्युक्तं, स्नाताः कृतस्नानाः अनन्तरं कृतं बलिकर्म - स्वगृहदेवताभ्यो यैस्ते कृतबलिकर्माणः, तथा कृतानि कौतुकमङ्ग• छान्येव प्रायश्विचानि दुःस्वप्नादिविघातार्थं यैस्ते कृतकौतुकमङ्गलप्रायश्चित्ताः, तत्र कौतुकानि -मधीतिलकादीनि मङ्गलानिसिद्धार्थकदध्यक्षवदुर्वादीनि तथा शिरसि कण्ठे च कृता-याला न्यैस्ते, प्राकृतस्वात्पदन्यत्ययो विभक्तिष्यत्पपश्चेति 'शिस्सा• कण्ठेपाल कृताः, तथा भाविद्धानि - परिहितानि मणिसुवर्णानि यैस्ते तथा कल्पितो- विन्यस्तो हारः-अष्टादशस रिकोभर्द्ध. हारो-नवसरिक विसरिकं प्रतीतमेव यैस्ते तथा, तथा प्रलम्बोधन के लम्बमानी येषां ते तथा कटिसूत्रे अन्यान्यपि सुकृतशोभान्याभरणानि येषां ते कटिसूत्रकृतशोभाभरणाः, ततः पदत्रयस्यापि पदद्वयमीलनेन कर्मधारया, चन्दनावलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते चन्दनावलिप्तगात्रवरीराः, 'पुरिसवग्गुरापरिवित्ता' इति, पुरुषाणां वागुरेव वागुरा-परिक • रस्तया परिक्षिप्ताः-व्याप्ताः, 'महया' इति महता उत्कृष्टिच-आनन्दमहाध्वनिः सिंहनादश्व-सिंहस्येव नादः बोलथ-वर्णव्यक्तिवर्जितो ध्वनिः, कलकलच - व्यक्तवचनः स एव एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव समुद्रमहाघोषमाप्तमिष श्रावस्त नगरीमिति गम्यते, कुर्वाणाः अम्बरतलमिव-आकाशतलमिव स्फोटयन्तः, 'एग दिसाए ' इति, एकया दिशा पूर्वोत्तरलक्षणया एकाभिमुखा एक भगवन्तं प्रति अभिमुखाः, चाउरघंटं वि चतस्रो घण्टा अवलम्बमाना यस्मिन् स तथा, अश्वमधानो रथोऽश्वरथः तं युक्तमेव अश्वादिभिरिति गम्यते, शेषं प्रागू व्याख्यातायें, 'जह जीवा बज्झन्ती' स्यादिरूपा धर्मकथा औपपातिक ग्रन्थादवसेया, लेशतस्तु भागेव दर्शिता, 'सहहामी' त्यादि, श्रदधे अस्तीत्येवं प्रतिपद्ये नग्रेन्थे प्रवचन - जैनशासनम्, एवं पत्तियामि इति प्रत्ययं करोम्यत्रेतिभावः रोचयामि-करणरुचिविषयीकरोमि चिकीर्षा चित्र - सारथि:, तस्य धर्म-प्राप्तिः For Parts Only ~252~ 5 तक 44 449) Janurary org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314