Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 215
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:) ------------ मूलं [४१-४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: मकयगिरीया वृत्तिः ॥ १०३॥ प्रत सूत्रांक [४१-४२] दीनि, ततः पूर्वविदेहापरविदेहेषु सीतासीनोदानदीषु सलिलोदकमुभयतटमृत्तिकां च, ततः सर्वेषु चक्रवर्तिविजेतव्येषु सूर्याभस्या भिषेक मागधादिषु तीषु वीर्थोदकं तीर्थमृत्तिको च, तदनन्तरं दक्षरकारपर्वतेषु सर्वतूबरादीन, ततः सर्वामु अन्तरनदीषु | AT: सलिलोदक मुभयतटमृत्तिका च, तदनन्तरं मन्दरपर्वते भद्रकालरने तूवरादीन् , तो नन्दनयने तूबरादीन् सरसं च गौशीर्षचन्दन, तदनन्तरं सौमनसयने सईदूबरादीन सरसं च गोशोपचन्दनं दिव्यं च सुमनोदाम गृह्णन्ति, सतः पा करने तूबरपुष्पगन्धमाल्यसरसगोशीपचन्दनदिव्य मनोदामानि, 'दहरमलए सुगंधिए य गंधे गिहति' इति दईर:-चीवरावनई कुष्टिकादिभाजनमुखं तेन गालितं तत्र एकवा यह मल योजवतका प्रसिद्धत्वात् पलपण-श्रीखण्ड रेषु सान सुगन्धिकान्-18 परमगन्धोपेतान् गन्धान गृहति, 'आसियसंमजिओचलि सुइसरभट्टरत्यंतरावणवीदिय करेह' इति आसिकम्-उदकरछटकेन सन्मानित-संभाव्यमानकचवरशोधनेन उपलिशमिव गोमयादिना उपलिप्तं तथा सिफानि जलेनात एव शुचीनि-पवित्राणि मष्टानि कचरापनयनेन रथ्यान्तराणि आपणवीधय इच-हमार्गा इवापणवीथयो-रथ्याविशेषा यस्मिन् तत्तथा कुर्वन्ति, 'अप्पेगइया देश हिरपणविहिं भाएंति' अप्येकका:-केचन देवा दिरप्यविधि-हिरण्यरूपं मङ्गलभूतं | प्रकार भाजयन्ति-रिश्रापयन्ति, शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नपुष्पफलमाल्पगन्धयूभरणविधिभाजनमपि || भावनीयम् । 'उप्पायनियये त्यादि, उत्पातपूर्वो निपातो यस्मिन् स उत्पात निपातर, एवं निपातोल्पातं संकुचितपसारितं T'रियारिय' मिति गमनागमन भ्रान्तसंभ्रान्तनाम आरभटभसोलं दिव्यं नाट्यविधिमुपदर्शयति, अप्पेकका देवा 'वुकारेति' घुकाशब्द कुर्वन्ति, 'पीणति' पीनयन्ति--पीनमात्मानं कुर्वन्ति स्थूला भवतीत्यर्थः, 'लासंति लासयन्ति लास्यरूपं नृत्य IRCT१०३।। दीप अनुक्रम [४१-४२]] Lunctionary सूर्याभदेवस्य अभिषेकस्य वर्णनं ~215~

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314