Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 246
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:) --------- मूलं [५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [५३] दीप अनुक्रम [१३] इति यावत् 'चरित्तप्पहाणे' इति,करणं-पिण्डविशुद्धयादि,उक्तश्च-"पिंडविसोही समिई भावण पडिमा य ईदियनिरोहो ।। पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु॥१॥" चरण-महाव्रतादि,उक्तश्च-'वय समणधम्म संजम घेयावचं च भगुत्तीओ। णाणाइतियं तब कोहनिगगहाई चरणमेयं ॥ १॥ निग्रहः-अनाचारप्रवृत्तेनिषेधनं । निश्चया-तत्वानां निर्णयः विहितानुष्ठाने प्ववश्यमभ्युपगमो वा आर्जव-मायानिग्रहो लापर्व-क्रियामु दक्षत्वं शान्ति:-क्रोधनिग्रहः गुप्ति:-मनोगुप्यादिका मुक्ति:TI निर्लोभता विद्या प्राप्त्यादिदेवताऽधिष्ठिता वर्णानुपूर्व्यः मन्त्रा-हरिणेगमेष्यादिदेवताधिष्ठिताः अथवा ससाधना विद्या साध- 17 All नरहिता मन्त्रा, ब्रह्मचर्य-बस्तिनिरोधः सर्वमेव वा कुशलानुष्ठान वेद-आगमो लौकिकलोकोतरिककुमावनिकभेदभिन्नः | नया-नैगमादयः सप्त प्रत्येक शतविधा; नियमा-विचित्रा अभिग्रहविशेषाः सत्य-भूतहितं वचः शौचं-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञान-पत्यादि दर्शन-सम्यत्वं चारित्रं-वहां सदनुष्ठान, यच्चेद चरणकरणग्रहणेऽपि आर्जवादिग्रहणं वत् आर्जवादीनां प्राधान्यख्यापनार्थ, ननु जितक्रोधत्वादोनामार्जवादीनां च का प्रतिविशेषः १, उच्यते; जितक्रोधादिविशेषणेषु तदुदयविफलीकरण मार्दवप्रधानादिषु उदयनिरोधः, अथवा यत एव जितक्रोधादि। अत एवं क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावाद् विशेषा, तथा ज्ञानसम्पन्न इत्यादी ज्ञानादिमचमात्रमुक्त ज्ञानप्रधान इत्यादौ तद्वतां मध्ये तस्य प्राधान्यमित्येवमन्यप्राप्यपौनरुक्त्यं भावनीय, तथा 'ओराले' इति उदार:-स्फाराकारः 'घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी ओच्छूढसरीरे सखित्तविउलतेउलेसे चउद्दसपुत्री चउनाणोवगए' इति पूर्ववत् , 'पंचहि अणगारसहि' इत्यादिक वाच्यं ॥ (मु०५३)। Majanuram.org पार्श्वनाथस्य शिष्य-श्री केशिकमार-श्रमणस्य परिचयं ~246~

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314