Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 245
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) ------------- मूलं [५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [५३] औराजमोसा मख्यगिरी दसणप्पहाणे चरित्तप्पहाणे चउदसपुदी चउणाणोवगए पंचहि अणगारसएहि सहिं संपरिखुडे वर्णनम् या वृत्तिः पुवाणुपुर्वि चरमाणे गामाणुगाम दूइज्जमाणे सुइंसुहेणं विहरमाणे जेणेव सायस्थी नयरी जेणेव ८०५३ ॥११८॥ कोहए चेइए तेणेव उवागच्छद २ ता सावत्थीए नयरीए बहिया कोट्टए चेइए अहापडिरूवं उग्गहं उग्गिाहह उग्गिमिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ (सू०५३)॥ 'केसीनाम कुमारसमणे माइसंपन्ने' इत्यादि, जातिसंपन्नः-उत्तममातृपक्षयुक्त इति प्रतिपत्तव्यम, अन्यथा मातृपितृपक्षसंपन्नत्वं पुरुषमात्रस्यापीति नास्योत्कर्षः कश्चिदुक्तो भवति, उत्कर्षाभिधानार्थ चास्य विशेषणकलापोपादानं चिकीर्षितमिति, । एवं कुलसंपन्नोऽपि नवरं कुलं-पितृपक्षः बल-सहनन विशेषसमुत्यः प्राणः रूपम्-अनुपम शरीरसौन्दर्य विनयादीनि प्रतीतानि, नवरं लापर्व-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः 'लज्जा' मनोवाकायसंयमः 'ओयंसी 'सि ओजो-मानसोऽवष्ट- | म्भस्तदान ओजस्वी तेज:-शरीरमभा तबान तेजस्वी 'वो' वचनं सौभाग्यायुपेतं यस्यास्ति स वचस्वी अथवा बर्च:-तेजः प्रभाव इत्यर्थरतद्वान् वर्चस्वी यशस्वी-ख्यातिमान् , इह च विशेषणचतुष्टयेऽप्यनुस्वारः प्राकृतलात्, जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीत,नवरं क्रोधादिजय उदयमाप्तक्रोधादिविफलीकरणतोऽवसेयः,तथा जीवितस्य-आणधारणस्य आशा-वाञ्छा मरणाद्य ताभ्यां विषमुक्तो जीविताशामरणभयविप्रमुक्ता, तदुभयोपेक्षक इत्यर्थः, तथा तपसा प्रधानः-उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स सपःप्रधान, एवं गुणप्रधान नवरं गुणाः-संयमगुणाः, एतेन च विशेषणद्वयेन तपःसंयमौ पूर्व- ॥११८॥ बद्धाभिनवयोः कर्मणोनिजंगानुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयो प्रदर्शिती,गुणप्राधान्यप्रपञ्चनार्थमेवाह-'करणप्पहाणे' दीप अनुक्रम [१३] IYA- H arary.org पार्श्वनाथस्य शिष्य-श्री केशिकमार-श्रमणस्य परिचय ~245

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314