SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः ) ------------- मूलं [५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [५३] औराजमोसा मख्यगिरी दसणप्पहाणे चरित्तप्पहाणे चउदसपुदी चउणाणोवगए पंचहि अणगारसएहि सहिं संपरिखुडे वर्णनम् या वृत्तिः पुवाणुपुर्वि चरमाणे गामाणुगाम दूइज्जमाणे सुइंसुहेणं विहरमाणे जेणेव सायस्थी नयरी जेणेव ८०५३ ॥११८॥ कोहए चेइए तेणेव उवागच्छद २ ता सावत्थीए नयरीए बहिया कोट्टए चेइए अहापडिरूवं उग्गहं उग्गिाहह उग्गिमिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ (सू०५३)॥ 'केसीनाम कुमारसमणे माइसंपन्ने' इत्यादि, जातिसंपन्नः-उत्तममातृपक्षयुक्त इति प्रतिपत्तव्यम, अन्यथा मातृपितृपक्षसंपन्नत्वं पुरुषमात्रस्यापीति नास्योत्कर्षः कश्चिदुक्तो भवति, उत्कर्षाभिधानार्थ चास्य विशेषणकलापोपादानं चिकीर्षितमिति, । एवं कुलसंपन्नोऽपि नवरं कुलं-पितृपक्षः बल-सहनन विशेषसमुत्यः प्राणः रूपम्-अनुपम शरीरसौन्दर्य विनयादीनि प्रतीतानि, नवरं लापर्व-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः 'लज्जा' मनोवाकायसंयमः 'ओयंसी 'सि ओजो-मानसोऽवष्ट- | म्भस्तदान ओजस्वी तेज:-शरीरमभा तबान तेजस्वी 'वो' वचनं सौभाग्यायुपेतं यस्यास्ति स वचस्वी अथवा बर्च:-तेजः प्रभाव इत्यर्थरतद्वान् वर्चस्वी यशस्वी-ख्यातिमान् , इह च विशेषणचतुष्टयेऽप्यनुस्वारः प्राकृतलात्, जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीत,नवरं क्रोधादिजय उदयमाप्तक्रोधादिविफलीकरणतोऽवसेयः,तथा जीवितस्य-आणधारणस्य आशा-वाञ्छा मरणाद्य ताभ्यां विषमुक्तो जीविताशामरणभयविप्रमुक्ता, तदुभयोपेक्षक इत्यर्थः, तथा तपसा प्रधानः-उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स सपःप्रधान, एवं गुणप्रधान नवरं गुणाः-संयमगुणाः, एतेन च विशेषणद्वयेन तपःसंयमौ पूर्व- ॥११८॥ बद्धाभिनवयोः कर्मणोनिजंगानुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयो प्रदर्शिती,गुणप्राधान्यप्रपञ्चनार्थमेवाह-'करणप्पहाणे' दीप अनुक्रम [१३] IYA- H arary.org पार्श्वनाथस्य शिष्य-श्री केशिकमार-श्रमणस्य परिचय ~245
SR No.035015
Book TitleSavruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy