________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
--------- मूलं [५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[५३]
दीप अनुक्रम [१३]
इति यावत् 'चरित्तप्पहाणे' इति,करणं-पिण्डविशुद्धयादि,उक्तश्च-"पिंडविसोही समिई भावण पडिमा य ईदियनिरोहो ।। पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु॥१॥" चरण-महाव्रतादि,उक्तश्च-'वय समणधम्म संजम घेयावचं च भगुत्तीओ। णाणाइतियं तब कोहनिगगहाई चरणमेयं ॥ १॥ निग्रहः-अनाचारप्रवृत्तेनिषेधनं । निश्चया-तत्वानां निर्णयः विहितानुष्ठाने
प्ववश्यमभ्युपगमो वा आर्जव-मायानिग्रहो लापर्व-क्रियामु दक्षत्वं शान्ति:-क्रोधनिग्रहः गुप्ति:-मनोगुप्यादिका मुक्ति:TI निर्लोभता विद्या प्राप्त्यादिदेवताऽधिष्ठिता वर्णानुपूर्व्यः मन्त्रा-हरिणेगमेष्यादिदेवताधिष्ठिताः अथवा ससाधना विद्या साध- 17 All नरहिता मन्त्रा, ब्रह्मचर्य-बस्तिनिरोधः सर्वमेव वा कुशलानुष्ठान वेद-आगमो लौकिकलोकोतरिककुमावनिकभेदभिन्नः |
नया-नैगमादयः सप्त प्रत्येक शतविधा; नियमा-विचित्रा अभिग्रहविशेषाः सत्य-भूतहितं वचः शौचं-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञान-पत्यादि दर्शन-सम्यत्वं चारित्रं-वहां सदनुष्ठान, यच्चेद चरणकरणग्रहणेऽपि आर्जवादिग्रहणं वत् आर्जवादीनां प्राधान्यख्यापनार्थ, ननु जितक्रोधत्वादोनामार्जवादीनां च का प्रतिविशेषः १, उच्यते; जितक्रोधादिविशेषणेषु तदुदयविफलीकरण मार्दवप्रधानादिषु उदयनिरोधः, अथवा यत एव जितक्रोधादि। अत एवं क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावाद् विशेषा, तथा ज्ञानसम्पन्न इत्यादी ज्ञानादिमचमात्रमुक्त ज्ञानप्रधान इत्यादौ तद्वतां मध्ये तस्य प्राधान्यमित्येवमन्यप्राप्यपौनरुक्त्यं भावनीय, तथा 'ओराले' इति उदार:-स्फाराकारः 'घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी
ओच्छूढसरीरे सखित्तविउलतेउलेसे चउद्दसपुत्री चउनाणोवगए' इति पूर्ववत् , 'पंचहि अणगारसहि' इत्यादिक वाच्यं ॥ (मु०५३)।
Majanuram.org
पार्श्वनाथस्य शिष्य-श्री केशिकमार-श्रमणस्य परिचयं
~246~