________________
आगम
(१३)
प्रत
सूत्रांक
[ ४१-४२]
दीप
अनुक्रम
[ ४१-४२]
मूलं [४१-४२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
*本* 本中非0救命中
Education International
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
भेद इति यथावस्तिवाचनाप्रदर्शनाय लिख्यते, अष्टसहस्रं - अष्ट्टाधिकं सहस्रं सौवर्णिकानां कलशानां १ अष्टसहस्रं रूप्यमयानां २ सहस्रं मणिमयानां ३ अट्टसहस्रं सुवर्णमणिमयानां ४ अष्टसहस्रं सुवर्णरूप्यमयानां ५ अष्टसहस्रं रूप्यमणिमयानां ६ अष्टसहस्रं सुवर्णमणिमयानां ७ अष्टसहस्रं भौमेयानां कलशानां ८ अष्टसहस्र भृङ्गाराणामेवमादर्शस्थालपात्रीसुप्रतिष्ठितवात करक चित्ररत्नकरण्डक पुष्पचङ्गेरी यावल्लोमहर तक पटल क सिंहासनच्छत्रचामरसमुद्रकध्वजधूपक छुकानां प्रत्येक २ मसहस्रं २ विकुर्वति वि कुवित्वा 'ताए उट्टाए' इत्यादि व्याख्यातार्थे, 'सहतुवरा' इत्यादि, सर्वान् तूवरान - कपायान् सर्वाणि पुष्पाणि सर्वान् गन्धान् गन्धवासादीन सर्वाणि माल्यानि ग्रन्यितादिभेदभिन्नानि सर्वोषधीन सिद्धार्थकान् सर्वपकान गृहन्ति, इदैवं क्रमःपूर्व क्षीरसमुद्रे उपागच्छन्ति तत्रोदकमुत्पलादीनि च गृह्णन्ति ततः पुष्करोदे समुद्रे तत्रापि तथैव ततो मनुष्यक्षेत्रे भरतैरावतवर्षेषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकां च गृह्णन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु नदीषु सलिलोदक - नद्युदकमुभयतमृतिकां च गृह्णन्ति ततः क्षुल्लहिमवत् शिख रिषु सर्वतूवर सर्वपुष्प सर्वमान्य सर्वोष घिसिद्धार्थकान्, तत्रैव पौण्डरीकदेषु दोवादी च तानि ततो हेमवतरण्यवतवर्षेषु रोहिता राहितांशासुवर्णकूलारूप्यकूलासु महानदीषु सलिलोदकमुभयतरमृत्तिकां, तदनन्तरं शब्दापातिविकटापा तिवृत्तचैतादयेषु सर्वतूवरादीन, ततो महाहिमव पिवर्षधर पर्वतेषु सर्वत्वरादीन, ततो महापपुण्डराक प्रदेषु प्रदोदकादीनि, तदनन्तरं हरिवर्षैरभ्यवर्षेषु इरिसलिलाहरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकमुभयतमृत्तिकां च ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैवाढयेषु त्वरादीन्, ततो निषधनी लवद्वर्षधर पर्वतेषु सर्वतूवरादीन, तदनन्तरं तद्गतेषु तिमिच्छिवे सरिमहादेषु इदोदका
सूर्याभदेवस्य अभिषेकस्य वर्णनं
For Parts Only
~ 214~
*46 looth 40-46056
wor