________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------ मूलं [४१-४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [४१-४२]
श्रीराजमश्नी देवशयनीये देवद्यान्सरे प्रथमतोऽमुलासंख्येयभागमात्रयाऽवगाहनया समुत्पन्नः 'तए ण' मित्यादि सुगम, नवरं इह | सूर्याभस्यामलयगिरी| भाषामनःपर्याप्त्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्येन विवक्षणमिति 'पंचविहाए
भिषेक या वृत्तिः
पज्जत्तीए पजत्तीभावं गच्छाइ' इत्युक्त 'तए ' मित्यादि, ततस्तस्य मूर्याभस्य देवस्य पश्चविधया पर्याप्त्या पर्याप्तभाव॥ १०२॥ | मुपगतस्य सतोऽयमेतदूपः संकल्पः समुदपद्यत-'अम्भत्थिए' इत्यादि पदव्याख्यानं पूर्ववत् , कि 'मे' मम पूर्व करणीयं
किं मे पश्चात्करणीय? किंमे पूर्व का श्रेयः किं मे पश्चात् कर्नु श्रेयः १,तथा कि मे पूर्वमपि च पश्चादपि च हिताय भावपधानोऽयं निर्देशो हितत्वाय-परिणामसुन्दरतायै सुखाय-शर्मणे क्षमाय-अयमपि भावप्रधानो निर्देश संगतत्वाय निाश्रेयसायनिश्रितकल्पाणाय .नुगामिकतायै-परम्परशुभानुबन्धसुखाय भविष्यतीति, इह प्राक्तनो ग्रन्यः प्रायोऽपूर्वो भूयानपि च पुस्तकेषु वाचनाभेदस्ततो माऽभूत् शिष्याणां सम्मोह इति कापि सुगमोऽपि यथावस्थितवाचनाक्रममदर्शनार्थं लिखितः, इत | ऊ तु प्रायः सुगमः मागण्याख्यातस्वरूपश्च न च याचनाभेदोऽप्यतिवादर इति स्वयं परिभावनीपो, विषमपदव्याख्या तु
विधास्यते इति । 'तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा इममेयारूव' मित्यादि 'आ* यंते' इति नवानामपि श्रोतसां शुद्धोदकमक्षालनेन आचान्तो-गृहीताचमनचोक्षः स्वल्पस्यापि शकितमलस्यापनयनात् अत
एव परमशुचिभूतो, 'महत्थं महग्ध महरिहं विउलं इंदाभिलेय मिति, महान् अर्थो-मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महाथः ते, तथा महान् अर्घः-पूजा यत्र स महाघः तं, महम्-उत्सवमदतीति महार्हस्तं, विपुलं-विस्तीर्ण |शक्राभिषेकवत् इन्द्राभिषेकमुपस्थापयत 'अट्ठसहस्सं सावणियाण कलसाणं विउवंती' त्यादि, अत्र भूयान् वाचना
दीप अनुक्रम [४१-४२]]
सूर्याभदेवस्य अभिषेकस्य वर्णनं
~213~