Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
२१०
सारस्वतव्याकरणम् । [वृत्तिः २ - क्रियमाणं तु यत्कर्म स्वयमेव प्रसिद्ध्यति ।
सुकरैः स्वैर्गुणैर्यस्मात्कर्मकर्तेति तद्विदुः ॥२४॥ तत्राप्येतदेवोदाहरणम् ॥ ११८१ कर्मवत्कर्मणा तुल्यक्रिया १३ ॥ कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद्भवति ॥ लूयते केदारः खयमेव । लुलुवे । अलावि अलाविषाताम् । पच्यते ओदनः खयमेव ॥ भिदिर विदारणे । भिद्यते काष्ठं खयमेव । अमेदि । १९८२ द्रुहस्नुनमां कर्मकर्तरि यगिणौ न १४ ॥ दुग्धे नुते गौः खयमेव । नमते दण्डः स्वयमेव । अदुग्ध । अलोष्ट । अस्लोविष्ट । अनस्त ॥
॥ अथ द्विकर्मकाः ॥ दुह्याच्पच्दण्ड्धिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं तथा स्थानीहकृष्वहाम् ॥ २५ ॥ न्यादयो ज्यन्तनिष्कर्मगत्यार्थी मुख्यकर्मणि । प्रत्ययं यान्ति दुह्यादिौणेऽन्ये तु यथारुचि ॥ २६ ॥ निन्ये विजनमजागरि रजनीमगमि त्वयाचि संभोगम् । गोपी हास्य
मकार्यत भावश्चैनामनन्तेन ॥ २७॥ ___ कर्तुरिष्टमतं प्रधानं कर्म । अन्यदप्रधानम् । नगरं नीयते नागरिकैर्वनेचरः । भोजनं याच्यते यजमानो याचकेन । पृच्छयते पन्थानं पथिकेन पान्थः । शिष्येणाचार्यस्तत्त्वं पृच्छयते । कटश्चिकीर्ण्यते देवदत्तेन । यतः (सू० ७८३) बोभूयते । अनपि च हसात् (सू० १०९७) पापच्यते । तेन पापचिता । अपापचि । इत्यादि ॥ इति भावकर्म-प्रक्रिया ॥ ३३ ॥

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304