Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
२३८
सारखतव्याकरणम् । [वृत्तिः ३ वान् । ऋगतौ। आर इति आरिवान् । पपौ इति पपिवान् । अद भक्षणे। आद इति आदिवान् । तस्थौ इति तस्थिवान् । बभौ इति बभिवान् । ययौ इति ययिवान् । या प्रापणे । दरिद्रातेरनपि नित्यालोपित्वेनेट् । ददरिद्रौ इति दरिद्रिवान् ॥ १३२० वुणसयुटौ हित्वा दरिद्रातेरनप्यालोपो वाच्यो लुङि वा ४ ॥ ददरिद्रुषः । डुदाञ् दाने । ददौ इति ददिवान् दुदुषः । घस्ल अदने । जघास इति जक्षिवान् । कुहोश्चः ( सू० ७४६ ) । झपानां जबचपाः (सू० ७१४ । गमां खरे (सू० ७८९) खसे चपा झसानाम् (सू० ८९ ) । किलात् (सू० १४१) वस्योत्वे कृते इडभावः । जक्षुषः ॥ १३२१ गम्धन्विद्विशूदृशां कसोट् ५॥ गम्ल गतौ । जगाम इति जन्मिवान् जगन्वान् । मो नो धातोः ( सू० २७५) ॥ १३२२ द्विरुक्तस्य हन्तेर्हकारस्य धत्वं वक्तव्यम् ६ ॥ जघान इति जग्निवान्जगन्वान् । विद ज्ञाने । विवेद इति विविदिवान् विविद्वान् । विश् प्रवेशने । विवेश इति विविशिवान्- विविश्वान् । दृशिर प्रेक्षणे । ददर्श इति ददृशिवान् ददृश्वान् । इण् गतौ ॥ १३२३ इणो दीर्घता कसौ वक्तव्या ७ ॥ इयाय इति ईयिवान् । उपेयाय इति उपेयिवान् । लोपः पचा कित्ये (सू० ७६२ ) पपाच इति पेचिवान् ॥ १३२४ शतृशानौ तिवत् क्रियायाम ८॥ क्रियापदे गम्यमाने सति धातोः शतृशानौ प्रत्ययौ भवतः वर्तमानेऽर्थे तौ च तिप्तेवत् परस्मैपदात्मनेपदयोर्भवतः ॥ अदे ( सू० ६९५) पचतीति पचन् आस्ते ॥ १३२५ ऋकारानुबन्धस्य नुमागम एव भवति न दीर्घता वक्तव्या ९ ॥ पठतीति पठन् । तिष्ठतीति तिष्ठन् । गायतीति गायन् । गच्छतीति गच्छन् । पिबतीति पिबन् ॥ १३२६ मुगानेतः १० ॥ अकारस्य आने परे मुगागमो भवति ॥ पचतेऽसौ

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304