Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 280
________________ क्रमाङ्कः सूत्राणि. १३५ एभि बहुत्वे ४७ ऐ आय् ४०१ ऐच्च मन्वादेः १६७ ऐ सख्युः ओ. ८४२ कमेः खार्थे ञिः प्रत्ययो वक्तव्यः १२६४ करणे उपपदे यजेर्णिनिर्वाच्यः ४२ ओ अव् ४६ ओ औऔ १४३४ ओदौतोर्यः प्रत्य - १४६५ कर्तरि तिश्च सं ११३३ करणे च यः स्वरबत् ५४ ओमाडावप ५५ ओमि नित्यम् १४३३ ओरावश्यके यण् १९३ ओरौ ८९१ 22 ९८१ ओर्वा हे ६४ ओष्ठोत्वोव १३८ ओसि औ. ४८ औ आव् ६७ औ निपातः ६३२ औन्नत्ये दन्त दुरः १५८ औ यू ९७. औ A सारस्वतव्याकरणे क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ८४७ कमेरङ् द्वित्वे वा- | ११६७ कर्मव्यतिहारेऽ • न्यत्र हिंसादेरात् च्ये ६०० कर्मण्यपि यण् वक्तव्यः क. ६७२ कतिकतिपयाभ्यां ज्ञायाम् ६९० कर्तरि पंच ४२० कर्तरि प्रधाने क्रियाश्रये साधने च १२६६ कर्तर्युपमाने णिनिर्वाच्यः ४१२ कर्तुरीप्सिततमं कर्म ११४० कर्तुर्यङ् ४६१ कर्तृकरणयोस्तृतीया ६५१ कल्याण्यादीनामिनेयः ५९४ कवचिन्शब्दादि कः १११७ कवतेर्यङि चुत्वाभावो वाच्यः २४२ कषसंयोगे क्षः ५४२ काकवकदुष्णे ३६२ काप्यतः | ११२८ काम्यच्च ५७९ कारकात्क्रियायुक्ते १५ कार्यायेत् १२१० कार्येण् १४०२ कालसमयवेलासु थः द्वितीया १४९० कथमादिषु खा - ११८१ कर्मवत्कर्मणा तुकृञो णम् ल्यक्रियः तुम् ४१९ कालाध्वनोर्नैरन्तर्ये ७६६ कासादिप्रत्यया दामूकृअसूभूपरः ४४१ कर्तृकार्ययोरक्तादौ कृति षष्ठी १२२७ कर्मणि संपूर्वाच्च | १२८० कितः ५३७ कर्मधारयस्तु ५६७ किति च ल्यार्थे ६२९ किमः किर्यश्च ४१८ कर्मप्रवचनीययु- | १२६० किमिदमः की ईशौ ६५९ किमोऽव्ययादा ख्याताच तरत

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304