Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
क्रमाङ्कः सूत्राणि. १३५ एभि बहुत्वे ४७ ऐ आय् ४०१ ऐच्च मन्वादेः
१६७ ऐ सख्युः ओ.
८४२ कमेः खार्थे ञिः प्रत्ययो वक्तव्यः
१२६४ करणे उपपदे यजेर्णिनिर्वाच्यः
४२ ओ अव् ४६ ओ औऔ १४३४ ओदौतोर्यः प्रत्य - १४६५ कर्तरि तिश्च सं
११३३ करणे च
यः स्वरबत् ५४ ओमाडावप
५५ ओमि नित्यम् १४३३ ओरावश्यके यण् १९३ ओरौ
८९१ 22
९८१ ओर्वा हे
६४ ओष्ठोत्वोव
१३८ ओसि
औ. ४८ औ आव् ६७ औ निपातः
६३२ औन्नत्ये दन्त
दुरः
१५८ औ यू
९७. औ
A
सारस्वतव्याकरणे
क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ८४७ कमेरङ् द्वित्वे वा- | ११६७ कर्मव्यतिहारेऽ • न्यत्र हिंसादेरात्
च्ये
६०० कर्मण्यपि यण्
वक्तव्यः
क.
६७२ कतिकतिपयाभ्यां
ज्ञायाम् ६९० कर्तरि पंच
४२० कर्तरि प्रधाने
क्रियाश्रये साधने च
१२६६ कर्तर्युपमाने णिनिर्वाच्यः
४१२ कर्तुरीप्सिततमं
कर्म
११४० कर्तुर्यङ्
४६१ कर्तृकरणयोस्तृतीया
६५१ कल्याण्यादीनामिनेयः
५९४ कवचिन्शब्दादि
कः
१११७ कवतेर्यङि चुत्वाभावो वाच्यः २४२ कषसंयोगे क्षः ५४२ काकवकदुष्णे ३६२ काप्यतः
| ११२८ काम्यच्च
५७९ कारकात्क्रियायुक्ते १५ कार्यायेत् १२१० कार्येण्
१४०२ कालसमयवेलासु
थः
द्वितीया १४९० कथमादिषु खा - ११८१ कर्मवत्कर्मणा तुकृञो णम् ल्यक्रियः
तुम् ४१९ कालाध्वनोर्नैरन्तर्ये
७६६ कासादिप्रत्यया
दामूकृअसूभूपरः
४४१ कर्तृकार्ययोरक्तादौ कृति षष्ठी
१२२७ कर्मणि संपूर्वाच्च | १२८० कितः
५३७ कर्मधारयस्तु
५६७ किति च
ल्यार्थे
६२९ किमः किर्यश्च
४१८ कर्मप्रवचनीययु- | १२६० किमिदमः की
ईशौ
६५९ किमोऽव्ययादा
ख्याताच तरत

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304