Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 291
________________ अकारादिवर्णक्रमः । . वा क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ७३९ पूर्वस्य हसादिः १५८ प्रथमचरमतया- ६१६ फेनादिभ्य इलच् शेषः यडल्पार्धकतिप१५३ पूर्वादिभ्यो न- यनेमानां जसी ६०८ बलवाताभ्यामूलः वभ्यो सिड्योः . स्मास्मिनौ वा ३९६ प्रथमवयोवाचिः ६७८ बहादेः कारकावक्तव्यौ नोऽत ईप् व. च्छस् १५२ पूर्वादीनां तु न. क्तव्यः ५०४ बहुव्रीहिरन्यार्थे माजका ४८१ प्रथमानिर्दिष्टं स- ५०७ बहुव्रीहौ विशेषवा वक्तव्यः मास उपसर्जनम् णसप्तम्यन्तयोः ४६८ पर्वेव्ययेऽव्ययी. ६७१ प्रशंसायां रूपः । पूर्वनिपातो भाव: ५०८ प्रहरणार्थभ्यः परे वक्तव्यः . १२३४ पृच्छतेर्विण निष्ठासप्तम्यौ व- ६०५ बहोरिलोपो भू ११३९ पृथ्वादेरः क्तव्यौ च बहोः ९४८ पोरुर् ३५६ प्राग्धातोः । ६५८ बहोरिष्ठे यिः १४८९ पौनःपुन्ये णम- ६४४ प्राचुर्यविकारप्रा. ५६२ बहादेश्च . पदं द्विश्च धान्यादिषु मय | ३८३ ब्रह्मनूशब्दस्य १२९५ प्यायः पी ४२१ प्रकृत्यादिभ्यः । ३५५ प्रादिरुपसर्गः । ५१२ प्रजामेधयोरसुक् ९३४ ब्रुवो वचिः ७५० प्रादेश्व तथातौसु६१९ प्रज्ञा श्रद्धावृत्ति- _ नमाम् भ्योऽण् ५१० प्रियादीनां वा १२३२ भजां विण् ७५५ प्रत्ययलोपे प्रत्य- १०५५ प्रीधूमो क ११७९ भञ्जरिणि वा न. यलक्षणम् ६८ प्लुतः लोपो वाच्यः १४७१ प्रत्ययान्तात् १०२७ प्वादेहवः ४४६ भयहेतौ पञ्चमी १२६२ प्रत्ययोत्तरपदयोः च वक्तव्या परतो युष्मदस्म ८२८ फणादीनामेवपू. | १३७६ भविष्यदर्थे णिनिः दोरेकत्वे खत्म- लोपौ वा वाच्यौ १३३४ भविष्यदर्थे तितूइत्येतावादेशौ । ६०७ फलबहरथेभ्यइ. तेवत् शतृशानौ भवतः नेनौ वा वक्तव्यौ। भवतः दप्रत्ययो भवति नलोपो वाच्यः

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304