Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 299
________________ अकारादिवर्णक्रमः क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणिः क्रमाङ्कः सूत्राणि. ३७३ संख्यादेर्दाम्न ईप १०१९ सपरोक्षयोस्तादौ ४६६ समासश्चान्वये. ५०१ संख्यापूर्वो द्विगुः . म्रियतेः परस्मैप- नानाम् . ६७३ संख्यायाः प्रकारे दं वाच्यम् १४८३ समासे क्यप् धा. ७९५ सपरोक्षयोर्जेर्गिः । ५५० समासे समाना५३२ संख्यासु व्याघ्रा. १३०० सं परि उप ए धिकरणे शाकपादिपूर्वस्य पादश- भ्यः परस्य करो र्थिवादीनां मध्यब्दस्याकारस्य तेर्धातोभूषणेर्थे मपदलोपो वक्तलोपो वक्तव्यः शोभनेर्थे च वा व्यः । ६६२ संख्येये विशेषा- च्ये सति मुद् प्रधारे द्वित्रिभ्यां त्ययो भवति ५०२ समाहारेत ईप् तीयः १००४ संपर्युपेभ्यः करोते ५९२ समाहारे ता च २९८ सजुषाशिषो रसे भूषणे सुटू । त्रैर्गुणश्च .. पदान्ते च दी| १२६९ सप्तम्यां जनेडः | १४९१ समूलाकृतजीवेषु वक्तव्यः १४५० सप्रत्ययान्तादपि। हनुकृञ्ग्रहां णम् एते प्रत्यया भव- वाच्यः खार्थे ते. ५२१ संज्ञाया वा । षामनुप्रयोगश्च १४०६ संज्ञ'यां कर्तरि च ४२५ संबन्धे षष्ठी | ११५० समोगमादिभ्यः ४८७ संज्ञायां वा ३२२ संवोधने नपुंस१३६६ सदोणादयः ....... लोपः ... ३५४ सद्यादिः काले वक्तव्यः निपात्यते |११५६ समवप्रोपविभ्यः | १०३० संयोगादि ऋद. ७८२ सधातुः स्थः - न्तवृवृक्षां सि८०३ संध्यक्षराणामा ११६२ समस्तृतीयायु - स्योरात्मनेपदे इइ ४७० स नपुंसकम् । ताच वा वाच्यः १४६४ संपदादेः क्विपू । ६०१ समानस्य वा स ९८३ संयोगादिऋद. वा वाच्यः इत्यादेशः न्तवृञा सि. १२३८ संपद्यकर्तरीति १४३. समानार्लोिपो स्योरात्मनेपदे इ. . वक्तव्यम् . . . . ] धातोः .. .....ड्डा वक्तव्यः . . . २५४ ३२० " " न्ति कानां नलोपो वा २३५ संयोगान्तस्य

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304