Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
अकारादिवर्गक्रमः .
a
सहाये
क्रमाः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि.
१७३ ऋतो ङ उः । ४४ ए ऐ ऐ ५६ ऋ अर् |११११ ऋतो रिः
३ एएओऔ संध्य. ६३ ऋलवर्णयोः सा- ७१ ऋतौ नमानो वा क्षराणि
वर्ण्य वक्तव्यम् | ११०८ ऋखतोरीग्वाच्यः | १५९ ए ओ जसि १२०५ ऋकारान्ताच | ८७९ ऋतेरीयड्वार्थे
| ४९८ एकवद्भावो वा ११२२ ऋकारान्तानामृ- नपितु वा
समाहारे वक्तव्यः दुपधानां च य. ८१६ ऋदन्तस्य थपो ५०० एकत्वे द्विगुद्वन्द्वौ लुकि सति पूर्व- नेद
६६६ एकादशादेर्डः स्य क्रिक्रीक् | ८६३ "
६३६ एकादाकिनिच्चाआगमा वक्तव्याः १४३५ ऋदुपधात्क्यप् ६१ ऋकारादौ आर् | ९४७ ऋपोरी: ६७५ एकाध्यमुचा नेति वाच्यम् । ३९ ऋ रम्
१२१९ एजां खशू ६. ऋकारादौ नाम- ६०४ ऋर इमनि
३३३ ए टाड्योः धातौ वा ७४३ ऋसंयोगात् णा
६२७ एतत्कियत्तयः १३२५ ऋकारानुबन्धस्य देर कित्वं वाच्यम् । परिमाणे वतुः नुमागम एव भ
८१५ऋसंयोगादेर्णादेर- २८३ एतदोन्वादेशे वति न दीर्घता कित्त्वं वाच्यम्
द्वितीयाटौःस्वे. वक्तव्या
नादेशो वा वक्त३७० ऋचि पादन्तादा- १३७३ ऋस्तुसुहृहुमृक्षि- व्यः
ब् वक्तव्यो न ईप क्षुभामान् यावा- | १४४९ एते भावकार्य१७२ ऋङ् डे
जक्षरैतीश्यैङ्पद योर्विहितास्तव्या८२० ऋत इर
एभ्यो मः प्रत्य- दयस्तेऽर्ह विधौ ४३७ ऋतआदियोगे
यो भवति
च वक्तव्याः पञ्चमी १४३० ऋहसात् ध्यण ५१ एदोतोतः ५५२ ऋता द्वन्द्वे
३०८ एरी बहत्वे ५८ ऋते च तृतीया- ६२ ल अल् ५२५ एषु परेषु भाषिसमास एवार् । ४० ललम्
तपुंस्कस्य स्त्रीप्र४३८ ऋतेयोगे द्विती
त्ययान्तस्य न . यापि । ४१ ए अय्
वतू
९४९
"

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304