Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 279
________________ अकारादिवर्गक्रमः . a सहाये क्रमाः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. १७३ ऋतो ङ उः । ४४ ए ऐ ऐ ५६ ऋ अर् |११११ ऋतो रिः ३ एएओऔ संध्य. ६३ ऋलवर्णयोः सा- ७१ ऋतौ नमानो वा क्षराणि वर्ण्य वक्तव्यम् | ११०८ ऋखतोरीग्वाच्यः | १५९ ए ओ जसि १२०५ ऋकारान्ताच | ८७९ ऋतेरीयड्वार्थे | ४९८ एकवद्भावो वा ११२२ ऋकारान्तानामृ- नपितु वा समाहारे वक्तव्यः दुपधानां च य. ८१६ ऋदन्तस्य थपो ५०० एकत्वे द्विगुद्वन्द्वौ लुकि सति पूर्व- नेद ६६६ एकादशादेर्डः स्य क्रिक्रीक् | ८६३ " ६३६ एकादाकिनिच्चाआगमा वक्तव्याः १४३५ ऋदुपधात्क्यप् ६१ ऋकारादौ आर् | ९४७ ऋपोरी: ६७५ एकाध्यमुचा नेति वाच्यम् । ३९ ऋ रम् १२१९ एजां खशू ६. ऋकारादौ नाम- ६०४ ऋर इमनि ३३३ ए टाड्योः धातौ वा ७४३ ऋसंयोगात् णा ६२७ एतत्कियत्तयः १३२५ ऋकारानुबन्धस्य देर कित्वं वाच्यम् । परिमाणे वतुः नुमागम एव भ ८१५ऋसंयोगादेर्णादेर- २८३ एतदोन्वादेशे वति न दीर्घता कित्त्वं वाच्यम् द्वितीयाटौःस्वे. वक्तव्या नादेशो वा वक्त३७० ऋचि पादन्तादा- १३७३ ऋस्तुसुहृहुमृक्षि- व्यः ब् वक्तव्यो न ईप क्षुभामान् यावा- | १४४९ एते भावकार्य१७२ ऋङ् डे जक्षरैतीश्यैङ्पद योर्विहितास्तव्या८२० ऋत इर एभ्यो मः प्रत्य- दयस्तेऽर्ह विधौ ४३७ ऋतआदियोगे यो भवति च वक्तव्याः पञ्चमी १४३० ऋहसात् ध्यण ५१ एदोतोतः ५५२ ऋता द्वन्द्वे ३०८ एरी बहत्वे ५८ ऋते च तृतीया- ६२ ल अल् ५२५ एषु परेषु भाषिसमास एवार् । ४० ललम् तपुंस्कस्य स्त्रीप्र४३८ ऋतेयोगे द्विती त्ययान्तस्य न . यापि । ४१ ए अय् वतू ९४९ "

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304