Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
सारस्वतव्याकरणे
खफ
२
मात्रः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. १२४० च्चौ सलोपश्च १४६७ जरादौ ङाबुबन्ध- १०७० जानातेऔं वा
रहितः अप्रत्ययो
भवति ११९७ जानातेश्च १४१६ छः श्ने २०५ जरायाः स्वरादौ | १२२८ जायापत्योष्टक
१० छठथखफ ___ जरवा वक्तव्यः । ५१४ जायाया निङादे. १०२ छन्दसि १३४६ जल्पमिक्षकुलु- शो बहुव्रीहौ व३२४ छन्दस्यागमजा- ण्टवृद्एभ्यःषाकः कव्यो यलोपश्च
नागमजयोलोपौ प्रत्ययो भवति १३४१ जिभ्वोः नौ गुचवफव्यौ
२६४ जश्शसोलुक् __णाभावो न इद जाटे : २१७ जश्शसोः शिः १०२६ जस्तम्भम्रचुम्लु. ११९६ छादेरिस्मन्त्रघ
१४५ जसी क्किप्सु ह्रखो । | ९५३ जहातेर्यादादावा
श्विभ्यश्चलेरङ् वा लोपो वाच्यः वाच्यः ९५२ जहातेराकारस्य
११६५ ज्ञाश्रुस्मृदृशां सा१२५१ छोः शऊ वाच्यौ
न्तानामात् कृिति हसे ईर्वा किति
वाच्यः
१०७१ ज्वलग्लानाश्च .१३०६ जहातेश्च किति
वा मितः ८८७ जोधिशाधि
| १२०९ ज्वलादेर्णः । ९१३ जागर्तेः किति २५३ जजोईः
गुणो वक्तव्यः ८ झढधषभ ९ जडदगब
७१४ झपानां जबचपाः ८६२ जनखनसनां१४५६ जागर्तेर्गुणः
७३ झबे जबाः छिति य आकारा १३५९ जागर्तेरूकः
७५६ झसात् वा वक्तव्यः । ९७५ जा जनीज्ञोः
८८१ झसाद्धिः ४५० जनिकर्तुः प्रकृतिः
छातः ५२९ जातिवाचका. ८९० जनिवध्योर्नवृद्धिः
वागवाचकाद्य
७ अणनङम १८६८ जनीजृषकसुरजो
|११०३ बमजपा नुक .. मन्ताश्च
पुंवदमानिनि |१४८६ अमस्य क्यपि १३१० जनेर्जा निष्ठायाम्। ३९२ जातेरयोपधात् वा लोपः
ज.
९११
उस्
१३१८
,
तस्य न

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304