Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 284
________________ सारस्वतव्याकरणे खफ २ मात्रः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. १२४० च्चौ सलोपश्च १४६७ जरादौ ङाबुबन्ध- १०७० जानातेऔं वा रहितः अप्रत्ययो भवति ११९७ जानातेश्च १४१६ छः श्ने २०५ जरायाः स्वरादौ | १२२८ जायापत्योष्टक १० छठथखफ ___ जरवा वक्तव्यः । ५१४ जायाया निङादे. १०२ छन्दसि १३४६ जल्पमिक्षकुलु- शो बहुव्रीहौ व३२४ छन्दस्यागमजा- ण्टवृद्एभ्यःषाकः कव्यो यलोपश्च नागमजयोलोपौ प्रत्ययो भवति १३४१ जिभ्वोः नौ गुचवफव्यौ २६४ जश्शसोलुक् __णाभावो न इद जाटे : २१७ जश्शसोः शिः १०२६ जस्तम्भम्रचुम्लु. ११९६ छादेरिस्मन्त्रघ १४५ जसी क्किप्सु ह्रखो । | ९५३ जहातेर्यादादावा श्विभ्यश्चलेरङ् वा लोपो वाच्यः वाच्यः ९५२ जहातेराकारस्य ११६५ ज्ञाश्रुस्मृदृशां सा१२५१ छोः शऊ वाच्यौ न्तानामात् कृिति हसे ईर्वा किति वाच्यः १०७१ ज्वलग्लानाश्च .१३०६ जहातेश्च किति वा मितः ८८७ जोधिशाधि | १२०९ ज्वलादेर्णः । ९१३ जागर्तेः किति २५३ जजोईः गुणो वक्तव्यः ८ झढधषभ ९ जडदगब ७१४ झपानां जबचपाः ८६२ जनखनसनां१४५६ जागर्तेर्गुणः ७३ झबे जबाः छिति य आकारा १३५९ जागर्तेरूकः ७५६ झसात् वा वक्तव्यः । ९७५ जा जनीज्ञोः ८८१ झसाद्धिः ४५० जनिकर्तुः प्रकृतिः छातः ५२९ जातिवाचका. ८९० जनिवध्योर्नवृद्धिः वागवाचकाद्य ७ अणनङम १८६८ जनीजृषकसुरजो |११०३ बमजपा नुक .. मन्ताश्च पुंवदमानिनि |१४८६ अमस्य क्यपि १३१० जनेर्जा निष्ठायाम्। ३९२ जातेरयोपधात् वा लोपः ज. ९११ उस् १३१८ , तस्य न

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304