Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
क्रमाङ्कः सूत्राणि.
१२७२ जमान्तस्य किति झसे दीर्घः
९६ मा यपेऽस्य
७३ जमे जमा वा ११३८ आविष्ठवत्कार्यम् १०४१ त्रिनिमित्तः खरादेशो द्वित्वे क
र्तव्ये स्थानिवत् ६८५ खरितेतच
अकारादिवर्णक्रमः
८४४ ञः
८४३ रयद्विश्व
१४७३ त्र्यन्त आम् ग्र
न्थअर्थश्रन्थघट्विदूव दिइषिभ्यः • स्त्रियां युर्वाच्यः ११८० ञ्यन्तानां मिता
मिणिणिदिटि च वा वृद्धिर्वाच्या
मिलोपश्च
क्रमाङ्कः सूत्राणि.
८५ टित्कितावाद्यन्त
योर्वक्तव्य
१३० टेन
८३ टोरन्त्यात् १९९ टौसोरे
१४१२ द्वितो थोः
ड.
१७८ डतेश्च
उमे
२२० डलकवतीनां न | १२४१ डाच् कचिद्वक्तव्यः १६५ डिति टे:
११३७
७ ञिर्डिकरणे १२८३ ञीतां तक् वर्त- | १२९४ डीङ इडभावः
मानेऽपि
'२९६ ड्णः
१४१३ द्वितस्त्रिमक्
ढ. ५६५ ढकि लोपः
८०२ ढिढो लोपो दीर्घ
श्व
ण.
९१५ टो हित्वान्यस्माद्दरि द्रातेरनप्यालोपो
ङिति वा ८३० णबादौ पूर्वस्य ७५८ लुत्तमो वा णि
ट.
५३३ टाडकाः
२३१ टादावुक्तपुंस्कं पुंवद्वा १६१ टाना स्त्रियाम् ७५९ णित्ये
द्वक्तव्यः
७०९ णादिः कित् ५७४ णितो वा
१३
क्रमाङ्कः सूत्राणि.
४०३ णिपि परे निर्ऋद्धिर्वाच्या
५६३ ण्यायनयणी
या गर्गनडात्रिस्त्रीपितृष्वस्रादेः
•
त.
६२६ तकारान्तस्य सकारान्तस्य हसा - दावस्त्यर्थे प्रत्यये परे अपदान्तता वक्तव्या
२०३ तकारो लचटवर्गेषु ६२५ तडिदादिभ्यश्च
१४८८ तत्कालेपि क्यप् दृश्यते
४६५ तत्प्रयोजको हे.
तुव
४१३ तथायुक्तं चानीप्सितम्
९३३ तथे ७५३ तथोर्षः
६४६ तदधीते वेद वे
त्यत्राण्वक्तव्यः ३५२ तदधीनकात्स्यं - योर्वा सात्
३५७ तदव्ययम्
५४६ तद्बृहतोः करप• त्योश्चौर देवतयोः
सुंद तलोपश्च

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304