Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
क्रमाङ्कः सूत्राणि.
१४६९ गुरोर्हसात् ६५६ गुर्वादेरिष्ठेमेयःसु गरादिव्यलोपश्च
८६५ गुहेरुपधाया ऊद्रुतौ स्वरे
५३१ गोः
३९० गोपालिकादीनांच ६४१ गोः पुरीषे १०८१ गौणः प्रकृत्यर्थो -
ऽन्यत्र सात् ८७३ ग्रहां क्ङिति च
१४४३ ग्रहेः क्यप् १३४० ग्लाजिस्थाभूम्लाक्षिपच्यज्परिमृ
ज् एभ्यः स्नुः १३८४ ग्लानुदिभ्यां डौः
१४६१ ग्लाम्लाज्याहाक्त्वरिभ्यः क्तेरर्थे
तिः प्रत्ययो भव
ति
ET.
१२२५ घदादेशो वक्तव्यः १३७२ घृधृपदो मः १११३ घ्राध्मोरी
ङ.
३३६ ङसिभ्यसोः इतुः
१३६ ङसिरत्
१३७ ङस्स्य १६२ ङस्य
अकारादिवर्णक्रमः
| क्रमाङ्कः सूत्राणि.
२०९ ङितामद
२०० ङितां यद
१६२ ङिति इसे मिय इकारो वा वक्त
व्यः
१००० ङित्यदुः
१४४० ङिदनेकाक्षरोप्यादेशस्तदन्तस्येव
वक्तव्यः
१७७ ङिदन्त्यस्य वक्त
व्यः
१५१ ङिस्मिन्
१३४ ङे अक्
९७१ ङे नशेत एवं वा वाच्यम् १६४ ङेरौ डित्
९०७ ङे वचेरुमागमो
वक्तव्यः
१८६ ङौ
१०० ङ्ह्णोः कुकूटुक् वा शरि
८७ नो हखाद्रिः
स्वरे
च.
९१९ चक्षिङोऽनपि ख्याकशाञ णावा वक्तव्यौ
१३५७ चजोः कगौ घिति
११
क्रमाङ्कः सूत्राणि... ६५० चटकादेरेरण
११ चटतकप
५७५ चतुरश्च लोपो यणीययोः
४८ चतुराम्शौ च ६७० चत्वारिंशदादौ
वा
७२ चपा अबे जबा: ७५. चपाच्छशः ११०४ चरफलोरुच्चास्य १२०० चरिचलिपतिह
निवदीनां वा द्वि.
त्वं पूर्वस्यागाग
मश्च
३४७ चादिभिश्च
१११६ चायो यङि की
·
वाच्यः १२२६ चारौ वा
४९४ चार्थे द्वन्द्वः ९८२ चिनोतेः सणादौ कित्वं वा वाच्यम्
१०८०
"
५८६ चिरादिभ्यः स्नः १०३६ चिस्फुरोर्जावात्वं
वा
|५०३१ चुरादेः २८५ चोः कुः
१२३९ च्वौ दीर्घ ई चा
स्य

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304