Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 281
________________ अकारादिवर्णक्रमः क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. मयोराम् वक्तव्यः, १६७ कृवापाजिमिखि- ५०९ कक्तवतू निष्ठा ५४० कुगसिप्रादयः दिसाध्यशू ए. १२९१ , २२ कुचुटुतुपु वर्गाः भ्य उण्प्रत्ययो १२८९ कस्य च वर्तमाने १०१३ कुटादेगिदर्जः भवति १४७० क्तिरापादिभ्यः प्रत्ययो डिद्धत १४३६ कृपिचत्योर्न क्य- १२७७ क्तो वासेद ५४१ कुत्सितेषदर्थयोः ७८६ क्रमः पे चतुर्यु १०७ कुप्वोxxपौ वा ८५७ कृपो रोलः दीर्घता वक्तव्या १००१ कुर्छरोर्न दीर्घः १४४८ कृवृष्योर्वा क्यप् ७८५ क्रमभ्रमुत्रसित्रु'७४६ कुहोश्वः । ७९७ कृषादीनां रो वा टिलष्भ्राशमला१४३९ कृमः क्यपि वा वतव्यः । शो वा यः प्रत्य. यो वक्तव्यः १०१७ कृषादीनां वा रिङ् वक्तव्यः १००२ कृनो नित्यं वमो सिर्वक्तव्यः । ७१६ कादेर्णादेः रुलोपो वाच्यः ६१८ कृष्यादिभ्यो वल- ४२३ क्रियया यमाभ• १४५३ कुलो यक् वा प्रैति सोऽपि संप्रच् दीर्घश्च १०८४ कृगृध्रुवप्रच्छस्मि दानम् वाच्यः ६७६ क्रियाया आवृत्ती १००३ कृतो ये डवऽवशूर्ती कृलसुच ११९० कृतः सस्येड् वक्तव्यः ११५४ क्रीडोनुसंपरिभ्य१३१९ कृतद्विखानामेक- १४६३ कृल्वादिभ्यश्च खराणामादन्ता- केरर्थे निः प्रत्य- ४५३ क्रुधदुहेासूयानां च घसेरेव . यो भवति र्थानां यं प्रति कसोरीड्वाच्यो | ७४४ केचित्संयोगाद्वेति कोपः नान्येषाम् . वक्तव्यम् २११ कोष्टुः स्त्रियां तृ४६७ कृते समासे अ. ५९६ केदाराद्यञ् ज्वद्भावः स्यात् व्ययानां पूर्वनि- ५८० केनेयेकाः ३५८ क्लायन्तं च .. पातो वक्तव्यः | ५२८ कोपवूरणीसंज्ञा-१४८४ क्यपि बेर्गुणश्च. ११८७ कृत्कर्तरि | नां च न पुंवत् । ४५५ क्यब्लोपे कर्म४०० कृदिकारादक्तेरी- ६९४ कित्यद्वयुसि ण्यधिकरणे, च ५ वा वक्तव्यः (१२७० ककवतू पञ्चमी वक्तव्या १८

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304