Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
सू० १४०८-१४२२] भावाधिकारप्रक्रिया ६ २५१ वध्यते अनेनेति विषयः ॥ १४०८ मदामः ९॥ मदादीनां अः प्रत्ययो भवति भावादौ कर्तृवर्जिते ॥ मदी हर्षे । मद्यते तत् मदनं मदः । प्रमद्यते अनेनेति प्रमदः । प्रमद्यते पुरुषोऽनया सा प्रमदा । पण्यते तत् पणनं पणः । शमु दमु उपशमे । शम्यतेऽसौ शमः । दमनं दमः । श्रम खेदे । श्रम्यते इति श्रमः । भ्रमः । यमु उपरमे । यम्यते इति यमः । दीव्यति विश्वमनेनेति देवः । जङ्गम्यतेऽसौ जङ्गमः । हिसि हिंसायाम् ॥ १४०९ सिंहे वर्णविपर्ययश्च १०॥ चकारादः प्रत्ययः । हिनस्तीति सिंहः ॥ १४१० मृतौ घनः ११ ॥ मूर्ती काठिन्ये परिच्छेदेऽर्थे चाभिधेये हन्तेरः प्रत्ययो भवति भावादौ हन्तेर्घनादेशश्च ॥ दधिकाठिन्यं हन्यते इति दधिधनः । परिच्छिन्नं सैन्धवं हन्यते इति सैन्धवघनः ॥ १४११ हनो वधादेशश्चाप्रत्ययः १२ ॥ हन्यते इति वधः ॥ १४१२ द्वितोऽथुः १३ ॥ द्वितो धातोरथुः प्रत्ययो भवति भावादौ ॥ टुवेतृ कम्पने । वेप्यते अनेनेति वेपथुः । टुनदि समृद्धौ । नन्द्यते अनेनेति नन्दथुः । टुवप् बीजतन्तुसन्ताने। उप्यते इति वपथुः । टुक्षेप क्षेपणे । क्षेप्यते अनेनेति क्षेपथुः । टुओश्वि गतिवृद्ध्यौः । श्वयथुः । टुक्षु शब्दे । थूयते इति क्षक्थुः । टुवम् उद्गिरणे । वमथुः ॥ १४१३ ड्डितस्त्रिमा १४ ॥ द्वितो धातोस्त्रिमा प्रत्ययो भवति तेन धात्वर्थन कृतेऽर्थे वाच्ये सति ॥ क्रियया निवृत्तः कृत्रिमः घटः । संभारेण संभृतं वा निर्वृत्तं संभृत्रिम युद्धम् । पाकेन निर्वृत्तं पक्रिमं फलम् । याचनेन निर्वृत्तं याचित्रिमं किम् । विप्रधनम् ॥१४१४ न ङ्की १५॥ धातोर्नकी इत्येतौ भवतः भावादौ ॥ १४१५ यज़ याचू यत विच्छ प्रच्छ स्वपू एभ्यो नङ् प्रत्ययो भवति १६ ॥ स्तोः श्चुभिः श्चुः (सू० ६) असंप्र

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304