Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
श्री । सारस्वतवृत्तित्रयस्थ सूत्राणां अकारादिवर्णक्रमः ।
क्रमाङ्कः सूत्राणि.
अ.
१ अइउऋऌसमानाः
४३ अ इ ए ६२३ अइकौ च मत्वर्थे ३१ अः इति विसर्ज -
नीयः
४६२ अकथितं च ४६३ अकर्मकधातुभियोगे देशः कालो गन्तव्योऽध्वा च कर्मसंज्ञः स्यादिति
वाच्यम्
१३३ अकारस्य भिसि छन्दस्येकारो व
कव्यः
क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ५९३ अचित्तवाचका- | १३७० अतिबृहिभ्यां म
न्दसि
१०६० अपरे जौ इङो गाङ् वा वक्तव्यः
१०४३ अङ्सयोः
- ८४५ अङि लघौ हख
उपधायाः
१२५ अकाराज्जसो लु. कूकचिद्वक्तव्यश्छ
दिकः
२२६ अच्चास्नां शसादौ ३६१ अजादेश्चापू व
क्तव्यः
७७५ अजेरार्धधातुके वी वक्तव्यः वसा
२८४ अञ्चेः पञ्चसु नु.
मागमो वक्तव्यः' २८६ अञ्चैर्दीर्घश्च
९९६ अञ्जेः स्यौ नित्य
मिडूवाच्यः
१२१६ अटौ
५८९ अणीनयोर्युष्मद स्मदोस्त का दिः
१४९ अतः
७०५.
"
५६१ अत इञनृषेः ७५७ अत उपधायाः १०९५ अतिशये हसादेर्यङ् द्विश्व
नि १०९ अतोऽत्युः
२१५ अतोम्
८२९ अतोन्तोदनतः
४७५ अतोऽमनतः ८११ अत्त्यर्तिव्ययतीनां थपो नित्यमिद्
८७६”
४७२ अत्यादयः क्रान्ताद्यर्थे द्वितीयया ११०७ अत्र णत्वाभावो
वाच्यः
१३३५ अत्रभवत्तत्रभवच्छब्दौ पूजार्थे . निपात्येते
७८४ अत्वतो नित्यानि - टस्थपो वेद २९४ अत्वसोः सौ
| १२६१ अदसोम आदेशः २९० अदसोसेर्दादुदोमः ८८० अदादेर्लुक्
६९५ अदे

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304