Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
२५९
सू०१४६१-१४७५] स्त्रीप्रत्ययाधिकारः ८ निगृह्यते सा निगृहीतिः । कुच संकोचने । कुच संपर्चनकौटिल्यमतिष्टम्भविलेखनेषु । तुदादिः । निकुचितिः। निपठितिः । निह आस्कंदने । उपनिहितिः। निपतितिः । विशेषण ध्रियते सा विधृतिः ॥ १४६१ ग्लाम्लाज्याक्त्वरिभ्यः क्तेरर्थे निः प्रत्ययो भवति ११ ॥ ग्लायते सा ग्लानिः । ज्यानिः । हानिः । जित्वरा संभ्रमे ॥ १४६२ त्वरतेर्वस्य उत्वं वाच्यम् १२ ॥ त्वर्यते सा तूर्णिः ॥ १४६३ कृल्वादिभ्यश्च तेरर्थे निःप्रत्ययो भवति १३ ॥ ऋत इर् (सू० ८२०) कीर्यते सा कीर्णिः । लूनिः । धूनिः पूर्णिः ॥ १४६४ संपदादेः किप् वा वाच्यः १४ ॥ संपत् संपत्तिः ॥ १४६५ कर्तरि क्तिश्च संज्ञायाम् १५॥ कर्बर्थे धातोः क्तिः प्रत्ययो भवति संज्ञायां विषये ॥ डुकृञ् करणे । प्रकुरुते सा प्रकृतिः । धृञ् धारणे । विपूर्वः । विशेषेण धरतीति विधृतिः ॥ १४६६ षिद्भिदामङ् १६ ॥ षितो धातोर्भिदादेश्च स्त्रियामङ् प्रत्ययो भवति भावादौ ॥ पच्यते सा पचा । मृज्यते सा मृजा । जषु वयोहानौ ॥ १४६७ जरादौ ङानुबन्धरहितः अ: प्रत्ययो भवति १७ ॥ जीर्यत्यनया सा जरा । इषु इच्छायामिति निर्देशाज्ज्ञापकादिच्छा इत्यादि निपात्यते । इच्छा ॥ १४६८ इषादेरङर्थे युट् १८॥ एषणमिति एषणा। भिद्यते अनया सा भिदा । छिद्यतेऽनया सा छिदा। क्षिपा । गुहू संवरणे । गुहा । मेधृ हिंसायाम् । मेधृ वधमेधासंगमेषु । मेध्यते इति मेधा । कृपा । पीड बाधायाम् । पीडा। बाध पीडायाम् । बाधा । क्षपा । रात्रिः॥१४६९गुरोहंसात् १९ ॥गुरुमतो हसान्ताद्धातोः स्त्रियामङ् प्रत्ययो भवति भावादौ न क्तिः॥ईह चेष्टायाम् । ईह्यते सा ईहा । उह्यते सा ऊहा। ईक्ष दर्शनाङ्कनयोः । ईक्ष्यते तत्

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304