________________
२३८
सारखतव्याकरणम् । [वृत्तिः ३ वान् । ऋगतौ। आर इति आरिवान् । पपौ इति पपिवान् । अद भक्षणे। आद इति आदिवान् । तस्थौ इति तस्थिवान् । बभौ इति बभिवान् । ययौ इति ययिवान् । या प्रापणे । दरिद्रातेरनपि नित्यालोपित्वेनेट् । ददरिद्रौ इति दरिद्रिवान् ॥ १३२० वुणसयुटौ हित्वा दरिद्रातेरनप्यालोपो वाच्यो लुङि वा ४ ॥ ददरिद्रुषः । डुदाञ् दाने । ददौ इति ददिवान् दुदुषः । घस्ल अदने । जघास इति जक्षिवान् । कुहोश्चः ( सू० ७४६ ) । झपानां जबचपाः (सू० ७१४ । गमां खरे (सू० ७८९) खसे चपा झसानाम् (सू० ८९ ) । किलात् (सू० १४१) वस्योत्वे कृते इडभावः । जक्षुषः ॥ १३२१ गम्धन्विद्विशूदृशां कसोट् ५॥ गम्ल गतौ । जगाम इति जन्मिवान् जगन्वान् । मो नो धातोः ( सू० २७५) ॥ १३२२ द्विरुक्तस्य हन्तेर्हकारस्य धत्वं वक्तव्यम् ६ ॥ जघान इति जग्निवान्जगन्वान् । विद ज्ञाने । विवेद इति विविदिवान् विविद्वान् । विश् प्रवेशने । विवेश इति विविशिवान्- विविश्वान् । दृशिर प्रेक्षणे । ददर्श इति ददृशिवान् ददृश्वान् । इण् गतौ ॥ १३२३ इणो दीर्घता कसौ वक्तव्या ७ ॥ इयाय इति ईयिवान् । उपेयाय इति उपेयिवान् । लोपः पचा कित्ये (सू० ७६२ ) पपाच इति पेचिवान् ॥ १३२४ शतृशानौ तिवत् क्रियायाम ८॥ क्रियापदे गम्यमाने सति धातोः शतृशानौ प्रत्ययौ भवतः वर्तमानेऽर्थे तौ च तिप्तेवत् परस्मैपदात्मनेपदयोर्भवतः ॥ अदे ( सू० ६९५) पचतीति पचन् आस्ते ॥ १३२५ ऋकारानुबन्धस्य नुमागम एव भवति न दीर्घता वक्तव्या ९ ॥ पठतीति पठन् । तिष्ठतीति तिष्ठन् । गायतीति गायन् । गच्छतीति गच्छन् । पिबतीति पिबन् ॥ १३२६ मुगानेतः १० ॥ अकारस्य आने परे मुगागमो भवति ॥ पचतेऽसौ