Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
२४२
सारस्वतव्याकरणम् ।
[वृत्तिः
३
जल्प भिक्ष कुट्ट लुण्ट वृङ् एभ्यः षाकः प्रत्ययो भवति १०॥ जल्प व्यक्तायां वाचि । जल्पतीत्येवंशीलः जल्पाकः। भिक्ष याच्लायाम् । भिक्षतीत्येवंशीलः भिक्षाकः । कुट्ट ताडने वा छेदने । कुट्टतीत्येवंशीलः कुट्टाकः । लुण्ट चौर्ये । लुण्टतीत्येवंशीलः लुण्टाकः । वृङ् संभक्तौ । वृञ् संवरणे । वर निवारणे । वृणुते वा वरतीत्येवंशीलः वा वृणीत इत्येवंशीलः वराकः । ष ईबर्थः । वराकी ॥ १३४७ सान्ताशंस् भिक्ष एभ्य उः प्रत्ययो भवति ११ ॥ १३४८ सान्ताशंसयोश्च १२ ॥ सप्रत्ययान्तादापर्वात् शंसु स्तुतावित्यस्माद्धातोश्च शीलाथै विनापि उः प्रत्ययो भवति ॥ वच परिभाषणे । विवक्षतीति विवक्षुः । इच्छायामात्मनः सः ( सू० १०७५) द्वित्वम् । पूर्वस्य हसादिः शेषः ( सू० ७३९) ऋत इर् (सू० ८२० । य्वोर्विहसे (सू० ३१६)। कुहोश्चः ( सू० ७४६) चिकीर्षतीत्येवंशीलः चिकीर्षुः । जिघृक्षतीत्येवंशील: जिघृक्षुः । आयूर्वः शंसु स्तुतौ । शंस् कथने । आशंसतीत्येवंशीलः आशंसुः । भिक्षतीत्येवंशीलः भिक्षुः । पिपासतीत्येवंशीलः पिपासुः । तितीर्षतीत्येवंशीलः तितीर्घः ॥ १३४९ लष पत पद भिक्ष स्था भू वृष हन् कम् गम् शृ एभ्यः उकण् प्रत्ययो भवति १३ ।। लष कान्तौ । लषतीत्येवंशीलः लाषुकः । पततीत्येवंशीलः पातुकः । पद गतौ । णित्त्वाद्वृद्धिः । पद्यतीत्येवंशीलः पादुकः । भिक्ष याच्मायाम् । भिक्षतीत्येवंशीलः भिक्षुकः । तिष्ठतीत्येवंशीलः स्थायुकः । भवतीत्येवंशीलः वा भवितुं शीलमस्यास्तीति भावुकः । वृष वृष्टौ । वृषु सेचने । वर्षतीत्येवंशीलः वर्षकः । हन्तीत्येवंशीलः घातुकः । कमु कान्तौ । कामयते इत्येवंशीलः वा कामितुं शीलमस्यास्तीति कामुकः । गम्ल गतौ । गच्छतीत्येवंशीलः गामुकः । शू हिंसायाम् ।

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304