SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २४२ सारस्वतव्याकरणम् । [वृत्तिः ३ जल्प भिक्ष कुट्ट लुण्ट वृङ् एभ्यः षाकः प्रत्ययो भवति १०॥ जल्प व्यक्तायां वाचि । जल्पतीत्येवंशीलः जल्पाकः। भिक्ष याच्लायाम् । भिक्षतीत्येवंशीलः भिक्षाकः । कुट्ट ताडने वा छेदने । कुट्टतीत्येवंशीलः कुट्टाकः । लुण्ट चौर्ये । लुण्टतीत्येवंशीलः लुण्टाकः । वृङ् संभक्तौ । वृञ् संवरणे । वर निवारणे । वृणुते वा वरतीत्येवंशीलः वा वृणीत इत्येवंशीलः वराकः । ष ईबर्थः । वराकी ॥ १३४७ सान्ताशंस् भिक्ष एभ्य उः प्रत्ययो भवति ११ ॥ १३४८ सान्ताशंसयोश्च १२ ॥ सप्रत्ययान्तादापर्वात् शंसु स्तुतावित्यस्माद्धातोश्च शीलाथै विनापि उः प्रत्ययो भवति ॥ वच परिभाषणे । विवक्षतीति विवक्षुः । इच्छायामात्मनः सः ( सू० १०७५) द्वित्वम् । पूर्वस्य हसादिः शेषः ( सू० ७३९) ऋत इर् (सू० ८२० । य्वोर्विहसे (सू० ३१६)। कुहोश्चः ( सू० ७४६) चिकीर्षतीत्येवंशीलः चिकीर्षुः । जिघृक्षतीत्येवंशील: जिघृक्षुः । आयूर्वः शंसु स्तुतौ । शंस् कथने । आशंसतीत्येवंशीलः आशंसुः । भिक्षतीत्येवंशीलः भिक्षुः । पिपासतीत्येवंशीलः पिपासुः । तितीर्षतीत्येवंशीलः तितीर्घः ॥ १३४९ लष पत पद भिक्ष स्था भू वृष हन् कम् गम् शृ एभ्यः उकण् प्रत्ययो भवति १३ ।। लष कान्तौ । लषतीत्येवंशीलः लाषुकः । पततीत्येवंशीलः पातुकः । पद गतौ । णित्त्वाद्वृद्धिः । पद्यतीत्येवंशीलः पादुकः । भिक्ष याच्मायाम् । भिक्षतीत्येवंशीलः भिक्षुकः । तिष्ठतीत्येवंशीलः स्थायुकः । भवतीत्येवंशीलः वा भवितुं शीलमस्यास्तीति भावुकः । वृष वृष्टौ । वृषु सेचने । वर्षतीत्येवंशीलः वर्षकः । हन्तीत्येवंशीलः घातुकः । कमु कान्तौ । कामयते इत्येवंशीलः वा कामितुं शीलमस्यास्तीति कामुकः । गम्ल गतौ । गच्छतीत्येवंशीलः गामुकः । शू हिंसायाम् ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy