________________
सू० १३३९-१३४९] शीलार्थप्रक्रिया ४
२४१ वंशीलः प्रजनिष्णुः । उत्पचतीत्येवंशीलः उत्पचिष्णुः । पत्ल पतने । उत्पततीत्येवंशीलः उत्पतिष्णुः । पद गतौ । उत्पद्यते इत्येवंशीलः उत्पदिष्णुः । अस् अदने । प्रसतीत्येवंशीलः असिष्णुः । उन्माद्यतीत्येवंशीलः उन्मदिष्णुः । रुच दीप्तौ । रोचतीत्येवंशीलः रोचिष्णुः । त्रपूष् लज्जायाम् । अपत्रपति वा अपनपते इत्येवंशील अपत्रपिष्णुः । वृतु वर्तने । वर्तते इत्येवंशीलः वर्तिष्णुः । वृधुङ् वृद्धौ । वर्धते इत्येवंशीलः वर्धिष्णुः । सहिति सहते वेत्येवंशीलः सहिष्णुः । चरतीत्येवंशीलः चरिष्णुः । भविष्णुः । भ्राज दीप्तौ । भ्राजते इति प्राजिष्णुः ॥ १३३९ इष्णुप्रत्यये परे ज्यन्तानां जिलोपाभावो वाच्यः३॥ कारयतीत्येवंशीलः कारयिष्णुः॥ एते इष्णुप्रत्ययान्ताः॥ १३४० ग्ला जि स्था भू म्ला क्षि पच् यज् परिमृज् एभ्यः स्नुः ४ ॥ ग्लै हर्षक्षये । ग्यालतीत्येवंशीलः ग्लास्नुः । जयतीत्येवंशीलः जिष्णुः । भवतीत्येवंशीलः भूष्णुः ॥ १३४१ जिभ्वोः स्त्रो गुणाभावो न इट् ५॥ १३४२ क्षेश्च तथा ६॥ तिष्ठतीत्येवं. शीलः स्थास्नुः । क्षि क्षये । क्षयतीत्येवंशीलः क्षिष्णुः । पचतीत्येवंशीलः पक्ष्णुः । यजतीत्येवंशीलः यक्ष्णुः । मृजूष् शुद्धौ ॥ १३४३ मृजेर्गुणनिमित्ते प्रत्यये परे वृद्धिर्वाच्या ७ ॥ परिमाष्र्टीत्येवंशीलाः परिमाणुः ॥ १३४४ विष त्रस् गृध धृष् क्षिप् एभ्यः स्नुः ८॥ विष्ल व्याप्तौ । वेवेष्टि इत्येवंशीलः विष्णुः । त्रसी उद्वेगे । त्रसी भये । त्रस्यतीत्येवंशीलः त्रस्नुः । गृधु अभिकाङ्क्षायाम् । दिवादिः । गृध्यतीत्येवंशीलः गृघ्नः । निधृषा प्रागल्भ्ये । स्वादिः । धृष्णोतीत्येवंशीलः धृष्णुः । क्षिप् प्रेरणे । क्षिपतीत्येवंशीलः क्षिमुः। ककारो गुणनिषेधार्थः ॥ १३४५ षाकोकणः ९॥ धातोः शीलेर्थे पाक उ उकण् इत्येते प्रत्यया भवन्ति ॥ १३४६
१६