Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 231
________________ सू०१२२१ - १२४०] कृदन्तप्रकरणम् १ २२३ त्यागे । श जहतीति शजहा माषाः ॥ इति खश्प्रत्ययः ॥ १२२१ ख्युट् करणे ३५ ॥ धातोः करणेऽर्थे ख्युट् प्रत्ययो भवति ॥ १२२२ अभूततद्भावे ३६ ॥। १२२३ आढ्य सुभगस्थूलपलितननांधप्रियेषु कृञः ख्युट् वाच्यः ३७ ॥ अनाढ्यः आढ्यः क्रियतेऽनेनेति आढ्यंकरणं द्यूतम् । सुभगंकरणम् । स्थूलंकरणं किं । दधि । पलि। । तंकरणं किं । शीतवस्तुसेवनम् । अनमो नमः क्रियते अनेनेति नमंकरणं द्यूतम् । अन्धंकरणं किं । सूर्यावलोकनमसकृत् । अप्रियः प्रियः क्रियते अनेनेति प्रियंकरणं मैत्रयम् ॥ १२२४ दार्वाहनो अण् वक्तव्यः ३८ ॥ तुकारस्य च टः ॥ १२२५ घदादेशो वक्तव्यः ३९ ॥ उवम् (सू० ३८) दारु आहन्तीति दार्वाघाट: ॥ १२२६ चारौ वा ४० ॥ चारुं आहन्तीति चार्वाघाट :- चार्वाघातः ॥ १२२७ कर्माणि संपूर्वाच्च ४१ ॥ वर्णान् संहन्तीति वर्णसंघातः ॥ १२२८ जायापत्योष्टक ४२ ॥ जायापत्योरुपपदयोर्हन्तेष्टक् प्रत्ययो भवति लक्षणवति कर्तरि ॥ जायां हन्तीति जायानः ना। पतिं हन्ती पतिघ्नी स्त्री ॥ १२२९ अमनुष्यकर्तृके च ॥ जायान्नः तिलकालकः । कपाले भ्रमरः । पतिघ्नी पाणिरेखा ॥ ९२३० पाणिघताडघौ शिल्पिनि निपात्येते ४४ ॥ १२३१ राजघ उपसंख्यानम् ४५ ॥ १२३२ भजां विश् ४६ ॥ भजसहवहां कर्तरि विणू प्रत्ययो भवति ॥ णकारो वृद्ध्यर्थः ॥ ९२३३ वेः ४७ ॥ वेर्लोपो भवति ॥ भज सेवायाम् । अर्धे भजतीति अर्धभाक् । I चोः कुः (सू० २८५) सुखभाक् । दुःखभाक् । सह मर्षणे । हो ढ़: ( सू० २४३ ) । वावसाने ( सू० २४० ) । सहादेः सादिः ( सू० ५०६ ) इति सूत्रेण त्वरायास्तुरादेशः । त्वरां शत्रूणां वेगं सहतेऽसौ तुराषाट् । सहेः षः साढि (सू० २४७ ) तुरासाही तुरा+ .

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304