________________
सू०१२२१ - १२४०] कृदन्तप्रकरणम् १
२२३
त्यागे । श जहतीति शजहा माषाः ॥ इति खश्प्रत्ययः ॥ १२२१ ख्युट् करणे ३५ ॥ धातोः करणेऽर्थे ख्युट् प्रत्ययो भवति ॥ १२२२ अभूततद्भावे ३६ ॥। १२२३ आढ्य सुभगस्थूलपलितननांधप्रियेषु कृञः ख्युट् वाच्यः ३७ ॥ अनाढ्यः आढ्यः क्रियतेऽनेनेति आढ्यंकरणं द्यूतम् । सुभगंकरणम् । स्थूलंकरणं किं । दधि । पलि। । तंकरणं किं । शीतवस्तुसेवनम् । अनमो नमः क्रियते अनेनेति नमंकरणं द्यूतम् । अन्धंकरणं किं । सूर्यावलोकनमसकृत् । अप्रियः प्रियः क्रियते अनेनेति प्रियंकरणं मैत्रयम् ॥ १२२४ दार्वाहनो अण् वक्तव्यः ३८ ॥ तुकारस्य च टः ॥ १२२५ घदादेशो वक्तव्यः ३९ ॥ उवम् (सू० ३८) दारु आहन्तीति दार्वाघाट: ॥ १२२६ चारौ वा ४० ॥ चारुं आहन्तीति चार्वाघाट :- चार्वाघातः ॥ १२२७ कर्माणि संपूर्वाच्च ४१ ॥ वर्णान् संहन्तीति वर्णसंघातः ॥ १२२८ जायापत्योष्टक ४२ ॥ जायापत्योरुपपदयोर्हन्तेष्टक् प्रत्ययो भवति लक्षणवति कर्तरि ॥ जायां हन्तीति जायानः ना। पतिं हन्ती पतिघ्नी स्त्री ॥ १२२९ अमनुष्यकर्तृके च ॥ जायान्नः तिलकालकः । कपाले भ्रमरः । पतिघ्नी पाणिरेखा ॥ ९२३० पाणिघताडघौ शिल्पिनि निपात्येते ४४ ॥ १२३१ राजघ उपसंख्यानम् ४५ ॥ १२३२ भजां विश् ४६ ॥ भजसहवहां कर्तरि विणू प्रत्ययो भवति ॥ णकारो वृद्ध्यर्थः ॥ ९२३३ वेः ४७ ॥ वेर्लोपो भवति ॥ भज सेवायाम् । अर्धे भजतीति अर्धभाक् । I चोः कुः (सू० २८५) सुखभाक् । दुःखभाक् । सह मर्षणे । हो ढ़: ( सू० २४३ ) । वावसाने ( सू० २४० ) । सहादेः सादिः ( सू० ५०६ ) इति सूत्रेण त्वरायास्तुरादेशः । त्वरां शत्रूणां वेगं सहतेऽसौ तुराषाट् । सहेः षः साढि (सू० २४७ ) तुरासाही तुरा+
.