Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh

View full book text
Previous | Next

Page 19
________________ ut. o 'रमन्ते' स्थाने 'रमण्ते' है थाय, भ न् पछी त्य त छ. 11. म् + स्पर्शव्यंशन = અનુસ્વાર કે પછીના વ્યંજનના વર્ણનો અનુનાસિક+સ્પર્શ વ્યંજન. u.d.0 ग्रामम् + गच्छति = ग्रामं गच्छति ॥ ग्रामङ्गच्छति । सम् + बन्धः = संबन्धः अथ सम्बन्धः ।। 12. म् + य व् ल् - ... सम् + यच्छति __ = अनुस्वार ३ | - संयच्छति . . ___सानुनus - य् व् ल् – अथातो य् व् ल् . सय्यच्छति । 13. म् + र् मासह 7 ... ग्रामम् + रक्षति .... = अपश्य+ र् मासर ह | = ग्रामं रक्षति । .. અનુસ્વાર). - वनम् + सरति =वन सरति । .. . बालम् + हसति = बालं हसति । 14.. daeय नना योगमायनोटामो प्याय. મૂર્ધન્ય વ્યંજનના યોગમાં દંત્યનો તેટલામો મૂર્ધન્ય થાય. raतत् + टीका = तट्टीका ।) मार्ष + ति - मार्टि । ८ त तत् + च = तच्च । तद् + ‘ज्ञात्वा = तज्ज्ञात्वा । स अवदत् + छठः = अवदच्छठः । 15. य + ल . ) भगवत् + लीला - ल् + ल - भगवल्लीला । 16. ६२५५१२ , मा अध्यय3 सनी आ + छ = ६२१:५२ , मा अध्यय ७५सनो आ + च्छ ... अव + छिद्यन्ते - अवच्छिद्यन्ते । परि + छेदः - परिच्छेदः मा + छिन्द्धि - माच्छिन्द्धि ।। आ + छिद्यन्ते - आच्छिद्यन्ते । 17. ५२ + छ - na) लक्ष्मी + छाया = ह.५२ + च्छ विस्थाय - लक्ष्मीच्छाया / लक्ष्मीछाया 18. अ आ सिपायन स्परय र् + स् = अ आ सिायना ५२व्य र् + ष ...) वाक् + सु - वाक्षु ।। रामे + सु - रामेषु । 12

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138