Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh
View full book text
________________
કઠન પ્રત્યય
१. ऽर्भ[शिलूतङ्गुहन्त (अविारत प्रत्यय) सेट्ने इ लागे. .त. चल् चलितः । परन्तु ह्रस्व / हीर्ध उ ऋ अशंतमांन लागे. छत नुनुतः भू कीर्णः । कृकृतः ।
भूतः
कॄ
२. त नोन भवाना नियम.
A. र् अंतवाणा धातुभां थाय छत. शृ → (शीर्) -शीर्णः B. द् संतवाणा धातुभां द्नो भाग न थाय छत. भिद्
भिन्नः ।
C. 1. संयुक्त व्यंवनना, 2. जीभ वर्ग अंतस्था पर 3. आ अशंत होय तेथा,
ग्ला
ग्लानः ।
4 खेस्वरी धातुभां थाय. छ.त. ग्लै a नुद्, विद्, उन्द्, त्रै, घ्रा, ही धातुभां विल्थे न थाय छे. छत नुद् नुन्नः नुतः b ध्या, ख्या, मंद, भांन थाय छत ध्यातः । ख्यातः । मत्तः ।
3 शी, स्विद्, मिद्, क्ष्विद्, धृष्, मां तशी शयितः । धृष् → धर्षितः / ४. यम्, रम्, नम्, ं गम्, हन्, मन्, तन्, क्षण,
धृष्टः ।
क्षिण, ऋण, जने वन् अनुनासिक
लोपाय हात गम् → गतः 1 रम् → रतः ! नम् → नतः । ૫. ઉપર સિવાયના અન્ કે અન્ અંતવાળા ધાતુઓમાં રૂ ન લાગે ત્યારે સ્વર દીર્ઘ थाय. छ.तक्षम् → क्षान्तः । शम् → शान्तः ।
૬. ઉપાંત્ય અનુનાસિકવાળા ધાતુમાં રૂ ન લાગે ત્યારે અનુનાસિક લોપાય. छत. रञ् → रक्तः । अञ्ज्
अक्तः ।
इ लागे त्यारे गुण थाय
नत्वा प्रणत्य प्रणम्य
૭.a. સંબંધભૂત કૃદન્ત માં રૂ ન લાગે.ત્યારે નિયમ૪, ૫, અને ૬લાગે. પરન્તુ તુ ઉપસર્ગ वाणा धातुने नियम ४ विडये लागे. छ.. नम् b. 1. वीप्सार्थे विऽल्ये अम् प्रत्यय लागे जने त्यारे १० भां गगनो वृद्धि नियम लागे. कृत्वा कृत्वा = कारं कारं ।
पीत्वा
पीत्वा
2. आ अतने यम् प्रत्यय लागे छत 3. पशेमलून्त
(१) परोक्षर्तरि ईन्ति परस्मैप६ वस् प्रत्यय लागे.
પરોક્ષભૂતકાળ તૃતીયા પુરુષ બહુવચનના ૩૬ ના સ્થાને વક્ લગાડવાથી બને.
६. नम्
नेमिवस् ।
नेमुः
124
=
=
पायं पायं
1

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138