Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh

View full book text
Previous | Next

Page 131
________________ કઠન પ્રત્યય १. ऽर्भ[शिलूतङ्गुहन्त (अविारत प्रत्यय) सेट्ने इ लागे. .त. चल् चलितः । परन्तु ह्रस्व / हीर्ध उ ऋ अशंतमांन लागे. छत नुनुतः भू कीर्णः । कृकृतः । भूतः कॄ २. त नोन भवाना नियम. A. र् अंतवाणा धातुभां थाय छत. शृ → (शीर्) -शीर्णः B. द् संतवाणा धातुभां द्नो भाग न थाय छत. भिद् भिन्नः । C. 1. संयुक्त व्यंवनना, 2. जीभ वर्ग अंतस्था पर 3. आ अशंत होय तेथा, ग्ला ग्लानः । 4 खेस्वरी धातुभां थाय. छ.त. ग्लै a नुद्, विद्, उन्द्, त्रै, घ्रा, ही धातुभां विल्थे न थाय छे. छत नुद् नुन्नः नुतः b ध्या, ख्या, मंद, भांन थाय छत ध्यातः । ख्यातः । मत्तः । 3 शी, स्विद्, मिद्, क्ष्विद्, धृष्, मां तशी शयितः । धृष् → धर्षितः / ४. यम्, रम्, नम्, ं गम्, हन्, मन्, तन्, क्षण, धृष्टः । क्षिण, ऋण, जने वन् अनुनासिक लोपाय हात गम् → गतः 1 रम् → रतः ! नम् → नतः । ૫. ઉપર સિવાયના અન્ કે અન્ અંતવાળા ધાતુઓમાં રૂ ન લાગે ત્યારે સ્વર દીર્ઘ थाय. छ.तक्षम् → क्षान्तः । शम् → शान्तः । ૬. ઉપાંત્ય અનુનાસિકવાળા ધાતુમાં રૂ ન લાગે ત્યારે અનુનાસિક લોપાય. छत. रञ् → रक्तः । अञ्ज् अक्तः । इ लागे त्यारे गुण थाय नत्वा प्रणत्य प्रणम्य ૭.a. સંબંધભૂત કૃદન્ત માં રૂ ન લાગે.ત્યારે નિયમ૪, ૫, અને ૬લાગે. પરન્તુ તુ ઉપસર્ગ वाणा धातुने नियम ४ विडये लागे. छ.. नम् b. 1. वीप्सार्थे विऽल्ये अम् प्रत्यय लागे जने त्यारे १० भां गगनो वृद्धि नियम लागे. कृत्वा कृत्वा = कारं कारं । पीत्वा पीत्वा 2. आ अतने यम् प्रत्यय लागे छत 3. पशेमलून्त (१) परोक्षर्तरि ईन्ति परस्मैप६ वस् प्रत्यय लागे. પરોક્ષભૂતકાળ તૃતીયા પુરુષ બહુવચનના ૩૬ ના સ્થાને વક્ લગાડવાથી બને. ६. नम् नेमिवस् । नेमुः 124 = = पायं पायं 1

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138