Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh

View full book text
Previous | Next

Page 136
________________ v કેટલાક મહત્વના તતિ પ્રત્યયો. A त्यांची सापेj अंग (qिधयोनि संoiwi) अक प्रत्यय. u.d. + पितुरागतं = पैतृकम् ऋणम् । यis अ दोपाय. B १५ अर्थमा अ प्रत्यय. d.द्विवर्षों बालः (ले. नो MB) cuun अर्थमा मात्र प्रत्यय. घत.. रेखा प्रमाणमस्य रेखामात्रम् । D सिमर्थमा चञ्चु, चण प्रत्यय. ut.- विद्यया वित्तः = विद्याचञ्चुः । विद्याचणः। E संत समय इत प्रत्यय - तारकाणि संजातानि अस्य इति तारकितम् नभः । एवं + मण्डितः । त्याह.... F HARI समानत अर्थ जातीय प्रत्यय ht.. पटुजातीयः । II संध्याथी था, विध प्रत्यय. ... सर्वेण प्रकारेण सर्वथा । सर्वविधः । II सर्वमयी धा प्रत्यय. ut.एकेन प्रकारेण = एकधा । G विप्सा अति अर्थमा शस् प्रत्यय. ud.. बहुशः । कोटीशः । H प्रयु२/ प्रधान अर्थमा मय प्रत्यय...+ शाकमयं भोजनम् । Ifairwi पाश प्रत्यय... निन्द्यः छान्दसः = छान्दसपाशः । J प्रशंसा गर्थे ध्या५४थी रूप प्रत्यय...सुष्ठु पचति = पचतिरूपम् । Ki न्यूनत अर्थमi. कल्प देश्य देशीय प्रत्यय. d.पटुकल्पः । आचार्यदेशीयः । विद्वद्देश्यः । ६. लाभां त्व, ता प्रत्यय 1नो ॥१४ तेनुंभ (AI) अर्थमा २ शहने त्व, ता un. u... घटस्य भावः = घटत्वम् । घटता । 2 ઘણા આ કારાંત શબ્દમાં પ્રત્યય પણ લાગે. ut.+ शुक्लस्य भावः = शुक्लता । शौक्ल्यम् । 3 स्थणे अप्रत्यय पो .... शिशोः भावः = शैशवम् । - સ્વામિતા દર્શકના બીજા પ્રત્યયો १) अ प्रत्यय..d.. जटा अस्य अस्ति इति जटः । २)र प्रत्यय ... मधु अस्ति अस्मिन् इति मधुरः । एवं खरः । 3) इक प्रत्यय ... माया अस्ति अस्मिन् = मायिकः । ४) इन प्रत्यय - बर्हाणि सन्ति अस्य = बर्हिणः । 129

Loading...

Page Navigation
1 ... 134 135 136 137 138