Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh
View full book text
________________
(भूट्य, ल, हेय वगेरे अर्थमi) शतकम् (सो भूस्या सोनो un) २. भुण्यता सूयमi au.d.. देवदत्तमुख्यः - देवदत्तकः सङ्घः । 3. रोशनत्यर्थ. ... शीतहेतुकः = शीतकः ज्वरः । ४. dिial, Hel, a अनु अर्थ. ... दुष्टः अश्वः = अश्वकः ।
एवं बालकः । वत्सकः । F य प्रत्यय अनपेत. (सहित) अर्थम.. - न्यायादनपेतः - न्याय्यः साधु (5) अर्थमia.d.पथि साधु - पाथेयः । . .. योग्य अर्थमi ut.+ दण्डमर्हति - दण्ड्यः । ज्य: इक प्रत्यय m. u - विषं . अर्हति. - वैषिकः । અને પ્રત્યય લેતા અ:Iअत्यामा १. सामान्यथी अ प्रत्यय. .... उपगोःअपत्यं - औपगवः ।। २. प्राय: अ संतने इ प्रत्यय. ... दक्षस्य अपत्यं = दाक्षिः । 3. आ-इ-ई-ऊ iतथी एय ... वामायाः अपत्यं = वामेयः । (नाभि) नाभेयः । (सुपर्णी) सौपर्णेयः । (कमण्डलू ) कामण्डलेयः । I વિકાર અર્થમાં ४. भुण्यतया अ आने मय प्रत्यय ut.+ अश्मनः विकारः आश्मनः । भस्मनः विकारः भस्ममयः । Im ल१-nawi (૧) સામાન્યથી તથા નક્ષત્રવાચી શબ્દથી મ પ્રત્યય au.t. + पुष्ये भवः पौषः । मथुरायां भवः माथुरः । (२) असायी तथा अन्य 32 थी. इक प्रत्यय. u... अध्यात्मनि भवः आध्यात्मिकः । एवं वार्षिकः । (3) 320 अयायाधी तन प्रत्यय ... चिरंतनः । अद्यतनः ।. (४) न्ति थीईय प्रत्यय... + कवर्गे भवः कवर्गीयः । (५) शरी२॥ पायी थी य प्रत्यय. u..कण्ठयः । मूर्धन्यः । IVeयमा + अश्वतुल्यः - अश्वकः (क प्रत्यय) शर्करातुल्यम् = शार्करम् दधि (अ)। मुखतुल्यः = मुख्यः ('य' प्रत्यय)
128

Page Navigation
1 ... 133 134 135 136 137 138