Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh
View full book text
________________
ऋज् + अऋज् = अ + न् + ऋज् + ए = आ + न् + ऋज् + ए = आनृजे । 'अश्' + अअश् नुं आनशे । २ रध्, रभ् + स् प्रत्यय 1 utरध् + ररन्ध । = १थ्ये 'न्' मागे + २५२ प्रत्यय) जभ् + जजम्भे । અપવા '' માં અદ્યતનમાં '' લાગે ત્યાં મન ન લાગે. ५२न्तु परोक्षमiun.u.. ररन्धिव ।
आम् युत परोक्ष
I सिलिन याय. II आम् वि.२ छ. III पातुन अंत्य ओऽ अने Guiय GER १२नो शु.५२न्तु समां तुने गु/खि पूर्व 'अय्' गे पछी 'आम्' un. Iv' आम् 'हाय पछी . कृ, भू, अस् न परोस ३५ un.
आम् नीयन पातुमाने दागे. १.अ-आ सिायनही स्परथी शरु थत यातुन
u... ईश् + ईश् + आम् + चक्रे = ईशाञ्चक्रे । ૨. સિવાયના અંતે સંયુક્ત વ્યંજનવાળા સિવાયના હસ્વસ્વરથી શરુ થતા
घातुने. u...'इन्ध् + इन्ध् +आम् + चक्रे = इन्धाञ्चक्रे । ૩. I દશમા ગણના ધાતને | પ્રેરક ધાતને II ઈચ્છાદર્શક ધાતને ___IV म.साधित यातुने अने.. V. अनेस्वरीतुने आम् दागे .
ut. I 'कथ' + कथयांचकार । II 'दाप् (दापयति)' दापयांचकार । III 'जिज्ञास्' - जिज्ञासाञ्चकार । V पुत्रीय + (पुत्रीयति)-पुत्रीयाञ्चकार ।
पुत्रीयांबभूव । v 'चकास्' + चकासाञ्चकार । ४. दय, अय, आस्, कास्, थातुमi 'आम्' ५११या . '. त दय् + दयांचक्रे । 'अय् + अयाञ्चक्रे ।
- 'आस्' + आसाञ्चक्रे । 'कास्' - कासाञ्चक्रे । ५. कम् पातुने विल्पे un. ut. कामयाम्बभूव - चकमे । ६. उष्. विद्, जाग, ऋत्, दरिद्रा Huzuri वियागे.
પરસુવિમાં ગુણ ન થાય.
59

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138