Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh

View full book text
Previous | Next

Page 128
________________ ૧ પ્રાપ્તિ બાહબ્રીતિ प्रादितत्पुरुषवत् नियमो . मात्र अन्यपहनुं विशेष बने मेरो ३२. u.... उद्गता कन्धरा यस्य सः = उत्कन्धरः ।. विगतं रूपम् यस्याः सा विरूपा (कन्या) । • निर्गताः जनाः यस्मात् तद् निर्जनम् वनम् । नील पूर्वप निषेधतात्यारे थाय. अने. अ अन् un ... अविद्यमानः पुत्रः यस्य सः = अ५॥ न पुत्रः यस्य सः - अपुत्रः । विल्पे अ अन् भने यस साये १५शये। ३५ यम रहे त. विगतजीवितः। अविद्यमानपुत्रः । 32usi न नो अ नाय... नकुलः । ૮. ઉપમાન બહુવીહિ પૂર્વપદ કોઈ ઉપમા દર્શકનામ હોય ત્યારે ઉપમાન બહથ્રીહિ કહેવાય. ઉત્તરપદમાં સામાન્ય ધર્મ હોય તો વિગ્રહ ષષ્ઠી વિભક્તિ થી થાય છે. ... • पद्मानाम् गन्धः इव गन्धः यस्य सः = पद्मगन्धिः । अथा • पद्मानाम् इव गन्धः यस्य सः = पद्मगन्धिः । • चन्द्रस्य कान्तिः इव कान्तिः यस्य सः = चन्द्रकान्तिः । २१॥ • चन्द्रस्य इव कान्तिः यस्य सः = चन्द्रकान्तिः । ઉત્તરપદમાં ઉપમેય હોય ત્યારે ઉભયપદ સમાનવિભક્તિક હોય u... कमले इव अक्षिणी यस्याः सा = कमलाक्षी । (क नयभो) A ઉત્તરપદ દીર્ઘ-ઝ કારાંત હોય અથવા 2 કારાંત હોય, તો અવશ્ય વા લાગે छ.... बहुनदीकः देशः । कर्मकर्तृकं जगत् ।। ई-ऊ नोविमति. प्रत्ययो ५२ इय-उय् थाय तेने विल्पे को ..... सश्रीः ३ सश्रीकः । बहुस्त्रीकः (नित्य क un) B. सिराय सविस्ये क un. घ... अध्ययननिमित्तः/निमित्तकः वासः ।आ संभालक्ष्मीभार्यः, लक्ष्मीभार्याकः, लक्ष्मीभार्यकः ।(क दागे त्यारे विस्थाय.) સમાસને અંતે વનારા હેરક્ષર u... अक्षि + अक्ष, धर्म , धर्मन् । धनुष - धन्वन, गन्ध - गन्धि । u... कमले इव अक्षिणी यस्य सः कमलाक्षः। • शोभनः धर्मः यस्य सः . सुधर्मा ।. ज्यां अधिगतं = अधिज्यं धनुः यस्य स = अधिज्यधन्वा 121

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138