Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh

View full book text
Previous | Next

Page 120
________________ (૫ પાકિતત્પર 1 पूर्वमा प्र, अप, सम्, अनु, तिरस्, अव, वि, अति, परि, प्रति, उप, વગેરે.. ઉપસર્ગ હોય અને ઉત્તરપદ કોઇ નામ હોય ત્યારે પ્રાદિતપુરુષ સમાસ થાય અને તે વિશેષણ બને છે. 2 ઉત્તરપદ પ્રથમાન વિશેષણ હોય, ત્યારે પ્રાય: પૂર્વપદ અવ્યય રૂપ સંભવે છે. u.tअत्यन्तं तेजस्वी - अतितेजस्वी । 3 ५५४मा ईषत् अध्ययनो आ माहेश थाय ... ईषत् रक्तम् - आरक्तम् 4 ઉપસર્ગમાં વિભક્તિ વર્ગીકરણ A પૂર્વપદમાં પ્ર તથા અત્યન્ત અતિશય અર્થમાં અતિ ઉપસર્ગ હોય, તો પ્રાય: ઉત્તરપદી प्रथमान्त संलवे छ. ...प्रकृष्टः आचार्यः - प्राचार्यः । • प्रकृष्टा गतिः - प्रगतिः । . अतिशयेन मानी - अतिमानी । B ઉલ્લંઘન અર્થમાં ગતિ પૂર્વપદમાં હોય, તો પ્રાય: વિગ્રહમાં ઉત્તરપદને દ્વિતીયા वि .un.out.. अतिक्रान्तः मालाम् - अतिमालः । • अतिक्रान्तः मार्यादाम् - अतिमर्यादः । Cum: अव आने सम् पसर्ग होय तो वितीयाथी थाय. t.• अवकृष्टः कोकिलया - अवकोकिलः । . अर्थेन संगतः। संगतः अर्थः - समर्थः । D परि, अलम् नोयतु धी वि थाय. ud पर्यध्ययनः = परिग्लानः अध्ययनाय । अलंकुमारिः= अलम् कुमार्यै । E वि, निस्, निर् , उत्, अने. अप नोपंयमाथी वि थाय. aud.. निर्वनम् - निर्गतम् वनात् ।। व्यर्थः = विगतः अर्थात् । • निर्मर्यादः - निष्क्रान्तः मर्यादायाः ।। જો નિસ્ ઉપસર્ગ નિશ્ચિત કે નિ:શેષ અર્થમાં હોય તો ઉત્તરપદ પ્રથમાન હોય ... निःश्रेयः - निश्चितं श्रेयः । • निःश्रेयः - निशेषेण श्रेयः । • अपसिद्धान्तः - अपक्रान्तः सिद्धान्तात् । F अधस् भने यथा मां पडीधी विशE ALL ud. • अधोजानु = अधः जानुनः । • यथार्थः - अर्थस्य योग्यः । एवं यथार्हः । 5. योगी प्रादि समास • विपरीतः पक्षः - विपक्षः । • अनुगतः कूलम् - अनुकूलः । एवं. अनुरूपः । अन्वर्थः । 113

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138