Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh
View full book text
________________
VI च्यारे धातुओने, अन ३ इन् प्रत्यय . u.t. वंशं भूषयतीति वंशभूषणः । मधु पिबतीति मधुपायी । VII पूर्वप, सु, दुस् ॐ दुर् अने. उत्त२५६ ३५ होय तथा धातु, स्त होय तो शन....अने.... irrit wोय तो मेमने मेम. अ भेराय छे. a... • सुखेन तीर्यते = सुतरः ।• दुःखेन जीयते = दुर्जयः । • दुःखेन लभ्यते - दुर्लभः । एवं • दुर्गमः । दुरापः । सुलभः ।
- અનિયમિત ઉપપદ સમાસ • ललाटं तपति = ललाटंतपः • उदरं बिभर्ति = उदरभरिः । • रात्रौ चरति - रात्रचरः • कूलं कषति = कूलंकषा । • प्रियम् वदति - प्रियंवदा • आत्मानं पण्डितं मन्यते - पण्डितंमन्यः। • परं तापयति परंतपः • न सूर्यम् पश्यन्ति = असूर्यपश्याः । • उच्चैः, नीचैः, तिर्यक्, मुखतः, पोरे 32us NEनो कृत्वा कोरे
સંબંધક ભૂતકૃદન્ત સાથે ઉપપદ સમાસ થાય. Ed.. उच्चैःकृत्य • उच्चैःकृत्वा ।. मुखतोभूय ।. एकधाभूय ।
તન્દુરુષ સમાસના શબ્દમાં થતા ફેરક્ષર - 1. कुछ महत् + ब्रह्मन्
त कुब्रह्मः । कुब्रह्मा । - कुछ महत् + विस्पे ब्रह्म थाय.J महाब्रह्मः । महाब्रह्मा ।
शासीमा नित्य थाय सुराष्ट्रब्रह्मः । 2. I धारय अने प्रीही समास पूर्वमा महत्. होय तो महा महेश थाय. Ed. • महादेवः । • महाबाहुः ।।
. ५२न्तु • महत्सेवा (महतः सेवा पठीतत्पुरुष) II तत्पुरुषमा ... महत् + घास, कर, विशिष्ट २०६] • महाघासः । • महाकरः । महा + घास, कर, विशिष्ट श६ ) • महाविशिष्टः । 3. I अष्टन् + कपाल हवि । ud. अष्टाकपालः । - अष्टा + कपाल : हवि J . अष्टाहविः । II अष्टन् + गो (MEथी 3॥ २५ परे अर्थमi) - अष्टा + गो .. . अष्टागवः शकटः ।
115

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138