Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh

View full book text
Previous | Next

Page 118
________________ કુપૂપિઠ 1 मुसित अर्थमा भधारय समास थाय. त्यारे कुत्सित .... स्थाने कु पूर्व५४मां आवे छ... • कुत्सितः पुत्रः - कुपुत्रः । 2 कु + १ २०६ त्रि, रथ, वय, तथा तिवाय तृण २०६ आये तो कु नो कत् थाय छ.bud. • कदश्वः । कत्रयः । • कत्तृणम् । 3. कु + पथिन्, ३ अक्ष २६ होय अथवा कु ईषत् अर्थमा अभिप्रेत होय त्यारे कु नो का थाय. ... . कापथम् ।• ईषत् जलं = काजलम् । 4. कु + पुरुषः । ut. कुत्सितः पुरुषः - विल्पे का + पुरुषः = कापुरुषः । कुपुरुषः । 5. ईषत् अर्थमा कु + उष्ण । - कव, का, कत् + उष्ण Jud. कवोष्णम् । कोष्णम् । कदुष्णम् । 6. ईषत् +न्त सिपाय 3 शुशान्त येतोसमास थाय. त • ईषत्पिङ्गलः । • ईषद्रक्तम् । ૭ સુપૂર્વપદ A शोभन, साधु, सुष्ठु, सम्यग् Avatी १ पामतो खोय, मने प्रशंसा अर्थ સૂચિત થતો હોય, ત્યારે આ સમાસ થાય છે. અને ત્યારે હું પૂર્વપદમાં આવે u.. • शोभनः धर्मः - सुधर्मः । • साधु वचनम् - सुवचनम् । ૮ મયર શંકાઠિ અનિયમિત કર્મધારય સમાસ). • समासमा पदो समास मयूरव्यंसक होपाथी शोभाने मयूरव्यंसक કર્મધારય સમાસ કહે છે. આમાં વિશેષ્યનો પૂર્વનિપાત થાય. • मयूरश्चासौ व्यंसकश्च = मयूरव्यंसकः । व्यंसकश्चासौ मयूरश्च - मयूरव्यंसकः । एवं... . छात्रव्यंसकः । • अधमः राजा. - राजाधमः . विशिष्टम् तेजः = तेजोविशेषः । • हतकः दुर्योधनः = दुर्योधनहतकः । • अपसदः नरः = नरापसदः • कृतकः पुत्रः = पुत्रकृतकः . अन्यः राजा = राजान्तरम् । एवं...नगरान्तरम् । • जन्मान्तराणि । • ग्रामान्तराणि । • उदक्च अवाक्च = उच्चावचम् । एवं उच्चनीचम् । • निश्चितं च प्रचितं च = निष्प्रचम् । • नास्ति किंचन अस्य = अकिंचनः । 111

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138